Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 220
________________ कुलकम्। द्वादश एवं स्वरूपत्वे च युगप्रधानस्य कथमेषामात्मनि युगप्रधानारोपः संगच्छते, तदारोपेऽपि पायमेवं नियंतभाषणं कुलकम् ।। परं सर्वत्र वस्त्रादिलाभलोभ एवापराध्यति, इति लोभविपविकारदर्शनमेतदिति गाथाद्वयार्थः॥८-॥ तदेवं लोभाभिभूतानां कुचेष्टितं कुवचनं च पश्यन् ग्रन्थकारः सविषादमाह॥१०४॥ 18न परं न कुणंति सयं, अवि य भयमएहि निति सुत्तत्यं। समइपहेण तयं, अहह महामोहमाह __व्याख्या-'न परं न केवलं 'न कुर्वन्ति' न विदधति, 'स्वयम् आत्मना 'सूत्रार्थम्' आगमोक्तमनुष्यानं शुद्धचारित्रप्रतिपालनरूपमपि च किन्तु 'भयमदायाम आजीविकालयमासमत्वाइंकारयां, किमित्याह-यन्नयन्ति प्रापयन्तिबारानयन्ति 'सूत्रार्थम् आगमाभिधेयं चैत्यसाधुसमाचारीविभ्यविधिलक्षणं, 'स्वमतिपयेनं आगमगीताचरणानपेक्षामिति विष्टस्वबुद्धिमार्गेण, तकत् तदित्यर्थः, 'अहहेति खेदे, 'महामोहमाहात्म्य' प्रबलतराज्ञानप्रमावोऽवम्, अयममियादो यत् वावदागमोकं स्वयं न कियते इत्येतदपि मोहविलसितं, बत् तत्पुनस्तदपि अन्यथा व्याख्यायवे श्रेषजनसंसारमा का तन्महतराज्ञानविजम्भितमिति गाथार्यः। ॥ १० ॥ पर्व तावद् दुपमाघनुभावभाविप्रनजितकुचेष्टितमभिधाय अथ गृहस्थानामपि तदाहएवंविहाण वि दढं, दसमच्छेरयमहापभावेण । सद्धाल मुद्धबुद्धी, भत्तीए कुणंति पूयाई ११॥ व्यास्या एवंविधानामपि पूर्योपदर्शितसूत्रोत्तीर्णप्रवृत्तिमचया सर्वथा भकिबहुमानायोग्यानामपि, का सहित 202 THAKAKIRAKAS

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228