Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 222
________________ दादर्श कुलकम्। १२ ॥१०५॥ तदेवं भ्रष्टसमाचारसाधुश्रावकसद्भावेऽपि धीराणां धर्मे निश्चलत्वमाह ३५ बहुविहगलजस-जणदंसणसवणओ वि धीराण। मणयं पि न चलइ मणं, सम्मं जिणमयविह(हि)न्नृणं ॥ १३ ॥ व्याख्या- 'इति' पूर्वोक्तप्रकारेण केवलायुक्तरूपतयाऽव्यवस्थिता प्रवृत्तिरसमंजसा तद्योगादु जना अपि असमंजसा, ततश्च बहुविधाः क्रोधलोभादिविषविकारदर्शनभेदेनासंयतपूजाविधानादिलक्षणेन चानेकप्रकाराः ते च ते असमंजसजनाश्च नाम साधुश्रावकलोकाः तेषां दर्शनं साक्षादुपलम्भः, श्रवणमन्यतः समाकपर्णनं, ततोऽपि, अपिर्विस्मये, एवंविधाऽसमंजसदर्शनादिकं हि प्रायो मा(म)नसो धर्मस्थैर्यध्वंसहेतु-र्भवति, परं 'धीराणां' सात्त्विकसत्वानामिति सामान्यवच-18 नेन मुश्रावकाणामपि संग्रहं करोति, ततः किमित्याह-'मनागपि' अल्पमात्रमपि न चलति' नैवास्थैर्य भवति 'मनः' घिस, यदुत सर्वेऽपि एवमसमंजसकारिण इति, केषामित्याह-'सम्यम्' यथावस्थितत्वेन, जिनमतविधिज्ञानां ये हि जैनदर्शनप्रवृ. त्तिप्रकारं तत्त्वतो विदन्ति, ते दशमाश्चर्यविलसितमिद-मित्यध्यवस्यन्ति स्तोकाश्च सुधर्मचारिणस्तत्रोच्यन्त इति न तेषां मनसि कथंचिद् कदाचित् धर्माभावो निविशते, ततो युष्माभिरपि धर्मे चित्तस्थैर्यमेव विधेयमिति उपदेश इति गाथार्थः ॥१२॥ अथ यत् प्राक् प्रतिपादितं सांप्रतं ज्ञानदर्शनाभ्यामेव तीर्थ प्रवर्तते चारित्रं तु अतिचारवाहुल्याद् व्यवच्छिन्नमिति, तन्निराकरणाय गाथाद्वयमाहता भासरासिगहविहु-रिए वि तह दक्खिणे वि इह खित्ते। .. 210 ॥१५

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228