Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 217
________________ द्वादर्श कुलकम् । १२ द्वादश केलिसदने क्षितिपा इवोच्चैः। धन्या जयन्ति जगति प्रथितप्रभावा-स्ते दर्शनेन्दुहतपापसमप्रचाराः। ये सुव्रतं मुक- कुलकम् । तकन्दपयोदकाल तन्वन्त एव जिनभूरितरानुरागात् । कुर्वन्ति जनमदनस्य समस्तचिन्तां ते सर्वतोऽपि भुषि:पत्यसमाः पवित्राः ॥ २ ॥ अत्र हि श्रावकप्रशंसान्याजेनात्मनो गौरवं सुविहितानां पार्थतो लाघवं प्रकाशित कैश्चिञ्चैत्यवासिमिरिति, ॥१०२॥ Han तया जनयन्ति बहूनां मतिमोहमिति सम्बन्धः, 'गुरुमपि' पञ्चविंशतिभावनोपेतविशुद्धाखण्डचारित्रानुपालनलक्षणं सहा न्तमपि, 'परत्य' सुसाधुवग्गस्य सम्बन्धिनं (गुण) धर्मविशेषमगणयन्तोऽस्तित्वेनाननुमन्यमानाः, एतदपि परगुणाननुमननममाईकारविकारविशेष एक न ह आत्मगुणवहुमान-मन्तरेण परगुणावमननमिति भावः, तथा 'दोष' दूषणं 'लघुम्' अल्पमषि कदाचिन्मुखचरणप्रक्षालनममाक्षेऽपि प्रावृड्काले कदाचिद् बखधावनप्रभृतिक 'प्रकटयन्तो' अने बृहन्छब्देन प्रकाशचन्ता, तथा 'अन्योन्य' परस्परममन्यमाना के पूर्वोक्ता आत्मबहुमानिनो मध्यस्थात्ममानिनश्च ते शिघिलाचारान् म मम्यन्ते,शिथिलाचाराःतु महामत्सरेण तान् न मन्यन्ते इत्येवं परस्परमननुमननेन 'बहूनां श्रद्धालुश्राद्धानां प्रभूतानां 'जनयन्ति' उत्पादयन्ति 'मतिमोह बुद्धिविपास, किमेते आराध्या अन्ये वा न वा केचन इत्येवं सुसाधुवनाश्वासमिति मानर्विकारोपदर्शन-मिति गाथाद्वयार्थः ॥ ५ ॥ अथ मायाविषकृतविकारमाहहै अवरे नियडिपहाणा पयडिय वेसासियं खणं रूवं । मुहल्लुद्ध मुद्धजणवंधणेप कप्पंति नियविसि ॥६॥ 204 8 ॥१०॥ ANS

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228