Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
या अक
हाटक
वरं 'अषयःटोग्न , त्रीवाः प्राणिनः कथमपि नापि प्रकार काकतालीयादिनापि, नेदं सामग्रीमानसंखउपयत कमव्यवघ्यन, वन वन मन्यग यथास्थितन, काकाधिगोलकन्वायन कदमपति पद्दमिहापि संबोच्यापार
वीन्द्रिबद्रटन्दामावन ने निश्चीयन, यदुन अवञ्च लभ्यन पत्र, उन्माचा मामा सफलता पापणीय स्वमिति, चकलक मनमु वृनषु मालनीच्छन्दा अमच सग्धानि वृत्नार्यः। ॥ इटि श्रीयुक्ग्राममश्रामधिननिमियावचिनावादग्रकृलकवृत्ता एग्रलयविवरणं समामि
१२
*
-r
*
*
अथ द्वादशं कुटकम् । | पवादन हि कुलकटपदेशमख-मध्यबावि.दाढनु पबन्नोपदेशक, नत्र पथ्यंन्नोपदेश इति शब्दाः उच्यते ८-मयां हेम्वापदेवानां पय्यले मानवान पथ्यन्नोपदेशाननम्माहुपदद्या-दन्यो लेखोपदेनो दन इति, अथवा एकादयतु]
कलंकन गुरुशुश्रूषादवपूनाद्युपदंशाः प्रतिपादिताःतप मांगनियमूतमाञ्चामानोपदेयवृत्त्यादिदर्शनेन श्राद्वानां मम्वम् ननिवंदन्तीति सम्बस्पपरियानं तदनं च सर्वत्र तात्पय्यमुपदेशानां पश्यन्तां तेन निर्वाहादिति वा पय्यन्तोपदेना नित्यानपादकं लकमपि पय्यन्तोपदेशकटकमिति, अत्रापि प्रथम तावत्मामान्योन्या तेषामेव स्वरूपं गावाद्ववेनाकायस्स बइकिलवर्णण असंसपुरिसविरहेण । पायमजुग्गवणेणं गुरुकम्मरेण य जीराण १॥
.....

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228