Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
कुलकम् ।
॥ ९९ ॥
कालं बोलेह निचं पुणरवि दुलहा धम्मसामग्गि एसा,
भुजो पाविज जीवा कहमत्रि न इमं नजए जेण सम्मं ॥ ८ ॥
व्याख्या- 'इह' उपदेश प्रस्तावे सुष्ठु अतिशयेन 'बहुः' प्रभूतो 'बाविस्तारो' वचनाडम्बरः तेन कृतेन किं प्रयोजन नि किचि दित्यर्थः । केवलं 'भवात्' संसारात् यदि चेत् 'कथमपि' कृच्छ्रेण कर्मलाघववशात्, 'चित्तं' मनो 'युष्माकं' भवतो, 'दूरमे अति शयेन तत्त्वतो 'विरक्तं' धिगनन्तदुःखनिधान - मेतं संसारं कथमेतद्विच्छेदो भविष्यतीति तत्परित्यागामिमुख संपद्ममित्यक कारणं वक्ष्यमाणधर्मानुष्ठानपरायण कालव्यतिक्रमणे । तथा 'यदि च' इति चकारः कारणान्तरसमुञ्चयार्थः, कीर्तिमभिलषतेति सम्बन्धः कीदृशी? 'कुमुदकान्तिम्' अतिनिर्मलत्वेन कैरवच्छायां 'विस्तरन्ती' जगति प्रथमानां वाऽअभिलषत वाञ्छत यद्यपि धार्मिकाणां धर्मे प्रवर्त्तमानानां कीर्त्त्यभिलाषो नास्ति, तथापि तेषां तस्या अवश्यंभावित्वा-दभिलाषोपचारः पुनः की 'बुधानां' विचक्षणानाम् 'आश्चर्य' चमत्कारं जनयतीमुत्पादयन्तीं भवति हि अवदातकर्मणः सकाशादद्भुता ख्यातिरिति यद्येतद् द्वितीयमभिलषतः ॥७॥ 'ता' इति तदा एवं कालं व्यतिक्रमयतेति योगः कीदृशाः सन्तो ? 'दूरम्' अतिशयेनोन्मुक्ती बल्येन त्यक्ता 'शंका' संशयो भिन्नधर्मजनकादिभयं वा यैः ते तथा, नहि सशंकं क्रियमाणमनुष्ठानं विवक्षितफलदायि भवति, 'विरतौ' सर्वसावद्ययोगनिवृत्तौ 'कृतं' न्यस्तं मनश्चिसं यैः ते तथा, एवंविधा एव सुश्रावका भवन्ति, तथा चोच्यतेसो वासरो ति गीयत्यगुरुसमीवम्मिं । सवबिरई पवज्जिय विहरिस्वामी अहं जम्मि ॥ १ ॥ " तथा "त्यक्तः' रिणानुमतिभिः
198

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228