Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
तान्येव सततात्ममहाराजाश्रितत्वाद् 'जना' लोकाः तेषां 'चारी' संचारः तत्र, लुप्तसप्तम्येकवचनं चेदं पदं द्रष्टव्यं यथा राजपथे सर्वेऽपि जनाः संचरन्ति तथात्रानर्थसार्थे सर्वाणि अशुभानि असुखानि च संचरन्तीत्यर्थः । किं केवलमेशन सार्थ ? नेत्याहसाद्धं समं केः 'पापमित्रैः' पापोपदेशक दुराचारैः, तानपि गर्हतेत्यर्थः, अयमभिप्रायो-नानर्थोपदेशकानामगर्हणीयत्येऽनर्थसार्थस्य गर्हणीयतेति भावः । पापमित्राणां गर्हणीयत्वोपदर्शनेनोपेक्षा पापकारिष्विति समर्थितं भवति, तदेतदचर्थगर्हणादिकं कुरुत, यदि किमित्याह यदि वेद् भोः श्राद्धा ! महताऽऽकांक्षत, "प्राकृते हि कांक्षतेर्महादेशः ", कीदृशी ? 'महती' बृहत्तरां 'सर्वसंपतीनां' समस्तैहिकामुष्मिकसमुद्धीनां 'सिद्धि' नियति यदि तदर्थादिर्तृणां कुरुतेति वृत्तार्थः ॥ ६ ॥
अथ संक्षिप्य कर्त्तव्य सर्वस्वं वृत्तद्वयेनोपदिशन्नाह -
किमिह सुबहवायावित्थरेणं भवाउ, जइ कहमवि चित्तं तुम्ह दूरे विरसं । जय कुमुकंतिं वित्धरत्तिं च कित्ति, अभिलसह बुहाणच्छेरचं संजणित्तिं ॥ ७ ॥ ता दूरं मुक्कसंका विरइकयमणा चत्तमित्थत्तदोसा,
साहूणं पायसेवा जिणमयसवणचिंतणखि (क्खि) तचित्ता ।
2 [समखामगावानो घरी मत इति मनसा राजमार्गस्य विशेषणं किं प्रतिभाति, सम्बन्तपाठस्तु विन्याः ।
197

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228