Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
गुणप्रतिवन्धम् , अनुमोदनमित्यर्थः, कीदृशं सर्वकल्याणान्येव वर्द्धनसाधा वल्ली तस्याः समस्तैहिकादिश्रेयोलतायाः 'मसर' प्रवर्धनं तत्र 'सरसनीरासारम् अत्यन्तमधुरजलवेगवद्वर्ष, पुनः कीदृशम् ? 'अत्यन्तम् अतिशत शेषगुणापेषाया 'सार' प्रधान, नहि यधा एकगुणवदनुरागेणापि समस्तगुणवद्गतगुणानुरागः कृतो भवति, तथान्येन केनापि निमवारमा
SH एका
कुलकम् ।
'सार' प्रधान, नहि यशात वृत्ताः ॥ ५॥
अथ निर्गणजनोपेक्षामभिषित्सुः तत्संसर्गजन्यानर्थमार्थस्य गईणीयतामा -- गरिहह कयणेगाणत्यसस्थं समत्था-सुहसयजणचारी रायमगं व दुग्गं।
जणियविसयगिद्धिं पावमेत्तेहि सद्धिं, जइ महह महर्ति सवसंपत्तिसिद्धिं ॥ ६॥ व्याख्या-भोः श्राद्धाः १ गहत' गुरुसमक्षमालोचनादानादिना निन्दत, कमित्याह-'अनेके' प्रभूता अनर्थाः' चौर्यपारदारिक स्वदोहावादयोऽसदाचाराः, ततः कृताश्च तेऽनर्थाश्च (तेऽनेकानर्थाश्च) तेषां 'सार्थ समूहस्तं, कीदृशं दुःखेनगम्यते शिष्टैरिति न दुगो, पुनः कोही विषया' इन्द्रियार्या धनरमणीप्रभृतयस्तेषु'मृद्धिा'-गार्श्व लाम्पट्य, ततो जनितोत्पादिता विषयडियन सस्था बम, पतैर्हि पायो विषयासक्ति-र्जन्यते एव, अत्रोपमानमाह-राजमागमिव' नगरान्तर्वतिमहापथमिष, क-विका इत्याहानि' संपूर्णनि यानि 'अशुभानि' अकल्याणानि, असुखानि च अशातानि तेषां शतानि मानिनीयका
136

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228