Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
एकादर्श
द्वादशकुलकम् ।
११
॥९७॥
चयह कुगुरुसंगं सबकल्लाणभंग, सुणह जिणवत्तं सुद्धसिद्धंततत्तं ॥३॥ व्याख्या-'परिहरत 'परित्यजत, 'प्रमाद' विषयकपायाद्यासक्तिरूपं, कीदृशं? 'दत्तदीर्घावसायम्', अतिकटुकविपाकतया | जन्मान्तरे वितीर्णप्रभूतस्थितिकचित्तसंतापं, तथा 'मुञ्चत' परिहरत, किमित्याह-'धर्मे' मुकृताजनानुष्ठाने 'संदेहाः' किमयमकलङ्काहिंसादिरूपो धर्म उत यागादिविधानसाध्य इत्यादयः संशयाः, तेषां 'जालं' वृन्द, कीदृशं ? 'कुगतयों' नरकतियकुमनुष्यत्वादयः तासां मूलमादिकारणं, संदेहेभ्यो मिथ्यात्वं ततः कुगतय इति भावः, तथा 'त्यजत' परिहरत 'कुगुरुसई' क्रियाज्ञान विकल कुत्सिताचा-दिसंपर्क, कीदृशं? 'मर्वकल्याणानां' समस्तहिकामुष्मिकलक्ष्मीपुत्रादिस्वर्गादिमङ्गलानां |भर ध्वंसं, निरुपहतभङ्गहेतुत्वात् , हेयममिधाय उपादेयमाह-'शृणुत' आकर्णयत 'जिनवरोक्तं' तीर्थकृदुपदिष्टं, 'शुद्धसिद्धान्ततन्वं त्रिकोटीदोपवर्जितागमरहस्यं, तदाकर्णनस्यैव उत्तरोत्तरशुभनिवन्धनत्वादिति वृत्तार्थः॥३॥
अथ कपाय चतुष्टयपरिहारादिकमाहमुयह निहयसोहं सबहा कोहलोहं, निहणह मयमायं दिन्नसंसारपायं ।
सरह सरहसं भो ! सबसत्तेसु मित्तिं, कुणह जिणगुरूणं पायप्यापसत्तिं ॥४॥ व्याख्या-'मुञ्चत' त्यजत 'सर्वथा' करणकारणादिभिः सर्वेः प्रकारः, क्रोधश्च लोभश्चेति समाहारद्वन्द्वसत्, कीदृशं? 'निहतशोभं' विध्वस्तशिष्टताच्छाय, तथा 'निहत' निष्कपत 'मदमायम् अहंकारपरवचने, कीदृशं? 'दत्तसंसारपात' विती
194
AN
.

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228