Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
द्वादश• कुलकम् ।
॥ ९६ ॥
अथ एकादशं कुलकम् ।
दशमे हि आन्तरवैरिकामा दिदमनोपदेशोऽभिहित इहापि एकादशे प्रायः क्रोधाद्यन्तरङ्गवैरिपरिहार एवोपदिश्यते, इत्येवं मम्नस्य अस्यादौ सादिलाभक्रमेण मनजत्वादिसामग्रीलाभे सति धर्मोपदेशं वृत्तद्वयेनाह
इह हि खलु दुरंते चाउरंते भवम्मि, परिभ्रमणमणंताणंतकालं करिता । कह कहतितं तत्थवी माणुसतं, बहुसुकयवसेणं पाणिणो पाउणंति ॥ १ ॥ तमवि सुकुलजाई रूपनी रोयदीहा - उपमइगुणवंत सहा पत्तपुत्रं । चिरसुचरियभावा भाविभाणमंते, हवइ तदिह ल सबहा उज्जमेह ॥ २ ॥
व्याख्या-‘इह' हि अस्मिन्नेवोपलभ्यमान स्वरूपे भवे संसारे, कीदृशे ?' दुरन्ते' निरन्तरमनन्तदुःखव्यासत्वाद् दुष्टावसाने, पुनः कीदृशे ! ' चत्वारः' चतुःसंख्या 'अन्ताः' पर्यन्ता नरकादिभवलक्षणाः परिभ्रमणेन व्याप्या यत्र स 'चतुरन्तः, अथवा चतुर्भिर्दानशीलतपोभावनारूपैः प्रकारैः अन्तो विनाशो यस्य स चतुरन्तः, चतुरन्त एव चातुरन्तो दीर्घत्वं प्राकृतत्वात्, 'खलु' निश्चयेन 'परिभ्रमणं' पर्यटनं कृत्वा विधाय, कियन्तं कालमित्याह - 'अन्ततानन्तकालं' पूर्वोप दर्शितासांव्यवहारि
192
124
एकादर्श कुलकम् ।
११

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228