Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
•
दादरा
कुलकम् ।
॥ ९५ ॥
तदेवमनेकधा सदुपदेशदानेऽपि ग्रन्थकारः स्वमनोऽभिरुचिततीत्या श्रावकाणां प्रवृत्तिमनुपलभ्यमानोऽस्तुतप्रशंसालंकारेण सबिवादम् आत्मचरितानुवादेन आवकान् सम्बोधयन्नाह-
भूयोभिः सुकृतैः कथंचन जनैः कल्पदुरासाद्यते, संप्राप्तोऽभिमतं प्रयच्छति सकः संकल्पमात्रादपि । सोऽप्यस्माभिरलाभ्यभाजि च चिरं दध्ये विधायाञ्जलिं धोरे व्यक्तमयुक्तमित्यपि वृथाऽभूदित्यचिन्त्यो विधिः ॥ ११ ॥
व्याख्या- 'भूयोभिः प्रभूतै' 'सुकृतैः' पुण्यैः 'कथंचन' महाकृच्छ्रेण, 'जनैः' लोकैः 'कल्पदुः' कल्पितार्थप्रदः तरुविशेष का साचते' प्राप्यते, ततः किमित्याह-'संप्राप्तो' लब्धः सन् 'अभिमतम्' अभीष्टं मनोवांछितं वस्तु 'प्रछति ददाति, अर्थात् सेम्य एव- अमेभ्यः, यः प्राप्तः कल्पद्रुः स एव 'सकः' स्वार्थिककप्रत्ययान्तः, कस्मादित्याह - 'संकलामावादपि', संकल्पनं सं श्वेतसा अभिसन्धानं स एव संकल्पमात्रं तस्मात्, अयमर्थः- न तद्ग्रहणाय प्रवृत्त्यादिकं करोति, केवलं संकल्पयत्येव, य पर्वविधो महाप्रभाषः कल्पतरुः, सोऽपि आस्तां तदितर इत्यपेरर्थः अस्माभिः अल्पपुण्यैः इत्यात्मनिर्देशे, 'अलाभि' लब्धः, पुण्यों दयात्, न केवलं लब्धोऽभाजि च, भजभिन् सेषायामिति पाठात् सेवितश्च सततसमासन्नावस्थानपुष्पवलिधूपप्र
190
दश
कुलकम्
१०

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228