Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 184
________________ । विहारोष्णोदकपानसार्धहस्तत्रितयमानकल्पधारणपटलकधारणपात्रमात्रकातिरिक्तोपधिवर्जनादिलक्षणा, तस्याः 'चारित्रसंज्ञा' विशुद्धसंयमनाम यैः ते तथा, पुनः कीदृशाः सूत्रोत्तीर्णबोधाः श्रुतोपदेशातिक्रान्तपदार्थज्ञानाः, न हि सूत्रे क्वचिदपि स्वयं है। प्रकल्पितसामाचार्योः चारित्रत्वमुक्त, तथा 'मुषितजलजनौघाः' डलयोरेकत्वमिति लक्षणात् जला जडा मूखो इत्यर्थः, ततश्च नुपिता वजन मानसोजगद्यादान लस्करैरिव लुण्टिता 'जडजनौधा' मूर्खलोकसमूहा यैस्ते तथा, ईदृशाश्च सन्तः ते किं वदंतीत्याह-वयमिह धरणाच्या' वयमित्यात्मनिर्देशे तदपि सावधारणं द्रष्टव्यं, यदाह-नान्य इति नापरेऽपि केचित् इह है प्रवचने चरणाव्याः संशुद्धसंयमसंयुक्ताः, 'हते'ति विषादे, एवं च अवाणास्ते 'परेषां शेषसाधूनां परिभवतिरस्कारम् ,आत्मनस्तु । उत्कर्ष' सर्वोत्कृष्टत्वमुल्लासयन्ति जने विस्फारयन्ति, इत्थमात्मोत्कर्षेण परेषां लाघवमापादयन्ति, मासकल्पादिसामाचार्यास्तु सांप्रतं संस्तारकन्यत्ययादिनैव श्रुतधरैः समर्थनात् , तदुक्तम्-"कालाइ दोसओ पुण न दवओ एस कीरई नियमाभावेण उ कायबो संथारगच्चयाईहिं ॥१॥" द्रव्यतस्तु मासकल्पः पञ्चकल्पभाष्यादिभिः तदुचितक्षेत्राधभावं बदभिर्निषिद्ध एव, तथा च तद्भाष्यम्-"ज देवलोयसरिसं खितं निप्पञ्चवाइयं जंचा एसोउ खेत्तकप्पो देसा खलु अद्धछवीस शिा" तथा| "आसज्जखित्तकालं बहुपाजग्गा न संति खित्ताओ। निचं च विभत्ताणं सच्छंदाई बहू दोसा ॥२॥" इत्यादि तथाणिस्तु'संपर्य मासकप्पपाउग्गाणि नस्थिति', उष्णोदकपानं तु-'उसिणोदगं तिदंडुक्कलिय'मितिषचनात् तादृशस्य तु प्रायः सांप्रत | नित्यं दुःप्रापत्वात् प्राप्ठस्यापि प 'उसिणोदगतत्तभोइणों' इत्यादि सूत्रकृताङ्गद्वितीयाध्ययन द्वितीयोद्देशकनियुकिवनख उष्णत्वाभिधानेऽपि यत् पुनस्तप्तग्रहणं तत् तस्य तस्यैव पानयोग्यत्वोपदर्शन मिति वृत्ती व्याख्यानात सर्वदोष्णजलपान CHURNA 171 AM ked

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228