Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
A
अथ दुष्टाप्रेसरदशमाश्चर्यादिप्रभावादत्यन्तनिर्गुणसाधुवेषधारिकृतं गाढपरिभयं सद्गुणसाधुजनस्यावलोक्य तान् उपालन्धुमाह
अइ दुसमदुरंतच्छेरय ! ब्भासरासी !, दुसमसमय ! हंभो तुब्भमेसप्पभावो ।
जमिह कवडकूडा साहुलिंगी गुणड्डे, परिभविय पहुत्तं जति नंदन्ति दूरं ॥ २४ ॥ व्याख्या-'अई' इति कोमलामन्त्रणे दशस्त्राश्चर्येषु दशमं सुसाधूनां तिरस्कारेण तदुःखदायित्वेन दुरन्तमाश्चर्य कादाचिकभावरूपं, तस्य संवोधनम् अपि कुषमदुरस्ताच ! बयाको भरमाशे ! दुष्टत्रिंशग्रहविशेष ! तथा 'हंभो' इति प्राकृतसम्बोधनं, तच्च दुःपमासमये त(त्यस्यादौ योजनीयं, ततो भो ! दुःषमासमय ! अवसर्पिणीपञ्चमारक विशेषेऽपि त्रीनपि
दशमाश्चर्यादीन् प्रत्येक संबोध्य उपालम्भमाह-'युष्माक' भवतामेष वक्ष्यमाणः 'प्रभावो' माहात्म्यं, यदित्यादिना उपालभ्यं । दि वस्तु आह-यत् किलेह प्रवचने, साधूनां लिङ्ग रजोहरणादिकं विद्यते येषां ते तथा, विशेष्यपदं चैतत् , फिविशिष्टाः18
सन्तः? इत्याह विश्वासनीयवेषोपदर्शनेन सदननुसारिवचनक्रियाविशेषाः कपटा वितथवादिनः कूटाः ततश्च कपटाश्च ते
कूटाश्च इत्यादिकर्मधारयः, तेच किं कृतवन्तः? इत्याह-गुणान्यान' ज्ञानादिक्षान्त्यादिसमस्तयतिधर्मैश्वर्यवतः, 'परिभूय' असलिहूषणशतारोपणेन महाजनसमक्षं तिरस्कृत्य, 'प्रभुत्व' समस्तजनपूज्यत्वेन स्वामित्वं 'यान्ति प्राप्नुवन्ति, न केवलं प्रभुत्व यान्ति, 'नन्दन्ति च' परिवारपूजाख्यात्यादिभिर्वर्धन्ते च, न हि एवंविधात्यन्तनिर्गुणानां दुरन्तदशमाश्चर्यादिमहामात्यसाहाय्यमन्तरेण
175
AAAAA%A9%8A%

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228