Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 200
________________ भ्रमिताः सन्तो 'मार्ग' शुद्धविधिधर्मपथमिति, अथवा मार्गम् अनेकान्तवादलक्षणं तत्सैव प्रामाणिकत्वात् तद्विपरीतैकान्तवादसाधने हि ये हेतवः ते सर्वेऽपि असिद्धत्वादिदोषदृष्टा एव तथा चोच्यते- "प्रसिद्धः सिद्धसेनस्य विरुद्धो मलवादिनः । उभयं समन्तभद्रस्य हेतुरेकान्तसाधने ॥ १ ॥ इति, तं मागं ताविकमोक्षयं त्यजन्तीति, के इत्याह-'जना' मुग्ध४ लोकाः 'स्वमत्या' आत्मीयबुद्ध्यैव कीदृशाः सन्त इत्याह- भावि भविष्यत् संपत्स्यमानं भद्रं सुगतिलाभादिलक्षणं कल्याणं येषां ते तथा, न तादृशा अपि तु अभाविभद्राः, तत् किं सर्वेऽप्येत्र ? नेत्याह-पायों बाहुल्येन, मुग्धा हि निर्विचारकाः केचिद् अन्ये तु प्रगल्भ निमानि गृह्णन्वेति वृत्तार्थः ॥ ८ ॥ उक्त लिङ्गिवेष्टितम् अथ कुतीर्थिकचेष्टितमाह و मिच्छन्तछन्न पडिकप्पियजु निहीण-नाणाकुसत्थमयमूढकुतित्थियाणं । दुवासणाविनडिया पडिया बले ही, जीवा कयाइ न भवंति भवंतगामी ॥ ९ ॥ व्याख्या-कुतीर्धकानां वशे पतिता जीवा भवान्तगामिनो न भवन्तीति योगः कीदृशानामित्याह - 'मिथ्यात्वच्छश्वानि' विपर्य्यस्तज्ञानान्तरितानि तन्नर्भाणीति यावत् 'इत्तेति पाठपक्षे तु मिथ्यात्वमेव सज्ज्ञानालोकाच्छादकत्त्वात् छत्रमातपत्रं 'येषु तथा 'प्रतिकल्पितानि' प्रमाणमन्तरेण स्वयमुत्प्रेक्षितानि तदर्थानामुत्प्रेक्षितत्वादिति भावः, तया 'युक्तिहीनानि' उपपत्तिविकलानि, अत्रापि तदर्थानां तथात्वादिति भावः, ततो मिय्यात्वच्छन्नानि च तानि प्रतिकल्पितानि युक्तिहीनानि चेति 187

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228