Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
नट्ठा य ते सयमसंगकहेउजुत्ती, अन्नेसि नासणकए बहुहा वयंति ।
पायं जणा सयमईइ अभाविभद्दा, तं चेव तत्तमिव लिंति चइंति मग्गं ॥८॥ व्याख्या-'जना' लोकाः तावत् सामान्येन 'बहुसंक्लेशाः' प्रभूतचित्तविप्लवा वर्तन्ते, कुत इत्याह-'कालादिदोषवशतो दुपIMमादुरन्तदशनाश्चर्यादीनां यो दोषोऽशुभभाववर्धनादिलक्षणोऽपराधस्तस्मात् , तथा 'घनानि' निविसमन्धनहेतु(बद्धोत्वेन चिक्क
णानि यानि 'कर्माणि ज्ञानावरणादीनि तैः 'क्लिष्टा स्वपरयोर्वाधाहेतुचेष्टा प्राणातिपातादिरूपा क्रिया येषां ते तथा तेषां भावः दिलनश, चरमुबो, 'तो' इति उतो हेमाद् लोकस्य बहुसंक्शत्वे सति किमित्याइ-लिङ्गिनः' क्रियादिविकलाः साधयो
गृहिणश्च' श्रावकार, 'दृढम्' अत्यर्थ 'विमूढा' अत्यन्तमोहभाजः, चशब्दौ द्वयोरपि तुल्ययोगक्षेमताप्रतिपादनाथों, एवंविधाश्च सन्तः ? किं किम् इत्यनिर्दिष्टविशेषम् , 'अनुचित' लोकलोकोत्तरविरुद्धं देवद्रव्योपयोगप्रवचनात्यन्तलाघवकारि परस्परकलहादिकं च धर्मपरायणजनायोग्यं तद् यत् 'न आचरन्ति' न कुर्वन्ति ? अपि तु सर्वमपि समाचरन्ति, नकारो भिन्नक्रमे योजनीयः, 'चिरं' बहुकालं निरन्तरमित्यर्थः ॥७॥ते चानुचिताचरणशीला साध्वादयः, स्वयम्' आत्मना तावत् 'नष्टाः' कुमाहकुविकल्पैः सर्वथा सदाचाराद् भ्रष्टाः तादृशाश्च सन्तोऽन्येषां मुग्धवुद्धीनां 'नाशनकृते' नाशनाय सदाचार_शनार्थ,8 किमित्याह 'असङ्गकुहेतुयुक्तीर्वदन्ति', तत्र सङ्गः स्वसाध्येन सम्बन्धो, न विद्यते सङ्गो येषां हेतूनां चाक्षुषत्वादीनामिव शब्दानित्यत्वे साध्ये तेऽसङ्गाः, कुहेतवोऽसिद्धत्वादिदोषदुष्टानि साधनानि, कुशब्दस्य युक्तिभिरपि सम्बन्धात् कुयुकया, स्वसा
185
SUSASX4
ESSERE

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228