Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
समा
॥१३॥
वासाधिकाः कुत्सितोपपत्तयः ता 'बहुधा बहुभिः प्रकारैः वदन्ति छबते, त्याहि-जिनशासने स्मधूना कार्यादीनामपि । दम, कचित् बन्दनमभ्यधायि, आधाकर्मादेरपि कचिद् ग्रहण-मभ्यनुज्ञातम्, एकाकिनोऽपि साधोः कपिद विहार - कुलकम् । तस्मात्-"न वि किंचि अणुलायं पडिसिद्धू वा विविवरिदहित) मेहमान विणा रामदास इत्यारियुक्तेः सर्वधाऽपि अयुरूप्रतिषेधेन युक्त एवं प्रवर्तितव्यम् इत्येवंरूपो विविधर्ममार्गः क्कायकानंदभतांबच साम्पतं न सन्त्येव सुसाधुसुश्रावकाः तदुचितानुष्ठानस्य अनिर्वाहाद्, इत्यादिवचनैः अन्यानपि नाशयन्ति, उच्चायुक, यो उत्सापवादाभ्यां जिनमते सर्वमनुष्ठानं स्थितं, ततश्च यदि अपवादेन कदाचिद् पार्थस्थादिवन्दनप्रऽऽघाकर्मादिक तम्, एतावता किमायातं न वि किंचि अणुन्नायमित्यादि अव्यवस्थायाः इति कुयुधिरेषा, तथाऽयुक्तप्रविषेरा कमतिरूपो विधिधर्ममागोंऽपि स्तोकः स्वोकः कचिदवश्यमभ्युपेतन्योऽन्यथा दुःप्रसभान्तचरणोक्तः मिग्यात्वप्रसाद तथा चन सन्त्येव संप्रति सुसाधन इत्याद्यनुमानं "ब्राझमेन सुरा पेया द्रवद्रव्यत्वात् धौरवत्" इत्यनुमानवदागमनावि-8 समिदमनुमानम् , एवं च कुइतुता, तथा तदुषितानुष्ठानस्यानिवाहादिति, स्वसाध्यासम्बदो हेतुः असन, क्ताची सुसायभावः साम्यः तत्र घन वर्तते हेतुः, अनुष्ठानानिकाहो झनुष्ठाने वत्तते, न तु साधुषु इति, वश पवला प्राचार कारख कादिचद् व्यधिकरणो हेतुरयमसङ्गः, अयमपि असिद्हेत्वाभासभेद एव, पक्षेसंक्रत्वाद, एवं मस हेतुयुक्तीर्वदतीति सिद्धम् , एतदेव नकुलिदिभाषितमेव तत्स्वमिव पधावस्थितवस्तुखरूपमिच समेत लिनिदर्शितम्। अधुना साध्वाधभावम् इत्यमेव 'ठान्ति' गृहन्ति प्रतिवन्ति, न केवलं गृहन्त्वेव मपि तु 'लाबन्दि परिहरन्ति, तदुच्या
186
NEE
ETENE

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228