Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 196
________________ रुक्रमागतं च तद्युक्तयुक्तिविश्रान्तं च तच तत् सूत्रं च श्रुतं च तस्य परमार्थः तत्त्वं तद् विदन्ति जानन्ति | विभक्तिलोपः प्राकृतत्वात्, तथा 'जयंत' इति प्राकृतत्वाद् यतमानान्, साधुक्रियास्थिति गम्वते, 'धर्मगुरून्' सन्मार्गोपदेशकाचार्यान्, 'सेवत' विनयादिविधानेन पर्युपासत । अयमभिप्रायः- “ अवलंविऊण क अं किंची आयरंति गीयत्था। थोवावराहबहुगुणं सवेसि तं प्रमाणं ति ॥ १॥" इत्यादि श्रुतं तावद् सद्गुरुक्रमागतं, तत्र च पाश्चात्यश्रुतधरैर्देव्यतो मासकल्पप्रायोग्यक्षेत्राद्यभावादियुक्तयुक्तिविश्रान्तो मासकल्पविहार बद् इत्यस्य प्रमाणोपपन्नतया दृष्टान्तीकृतत्वे परमार्थः कः संपतो द्रव्यतो मासकल्पनिषेधः तदेवं गीतार्थाचरितमपि द्रव्यतो मासकल्पाविहारमवमत्य ये द्रव्यतो मासकल्पविहारं व्यवस्थापयन्ति ते परमार्थतः श्रुतापलापकारिणो बोद्धव्याः, तदुक्तम्- “यत्प्रायोग्यवरक्षेत्राद्यभावेऽपि वदन्ति ये । मासकल्पमिदानीमध्याधेयं द्रव्यतोऽपि च ॥ १ ॥ तेऽनुकुर्वन्ति चिच्छिन्नजिनकल्पप्रचादुकान् । श्रुतसं इननोद्रेकान्निःस्वाभूनं निरा ॥ २ ॥ तदेवम् 'अक्लंबिऊण कज्जमित्येतद्' दृष्टान्तत्वमात्रेणोक्तम् एवं अन्यस्यापि श्रुतचरस्य युक्तयुक्तिविश्रान्तत्वं वेत सुसाधवः सेव्या इति भावः, न केवलं सेवत, किन्तु 'बहुमानः' अन्तरङ्गप्रीतिः तद्विशिष्टो 'भक्तिरामो' बाह्यप्रतिपचिसो रागः तेन तेषां सेवनीयसद्गुरूणां 'चचनं' धर्मोपदेशप्रतिवद्धं वाक्यं च, 'मनसि' चिचेऽवधारवत अवस्थाम स्वचसो स्थापने हि तद्भक्तिः व्यज्यते, सद्धर्मानुष्ठानप्रवृत्तिश्च सम्यग् भक्तीति भाव इति वृतयं ॥ अथ इन्द्रियवशीकारादि-उपदेशमाह - वेरग्गभावणकसासुगुरूवएस - रज्जूहि इंदियतुरंगगणं दुमेह 183

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228