Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
दादश- कुलकम् ।
M-MARRESS
दशर्म कुलकम् १०
॥९१॥
कांक्षिणः स्वात्मनि आनन्दसंवेदनाभिमुखाः, 'सौख्यं' चाक्षय-मनश्वर-मभीक्षण-निरन्तरानुभवं चाहुः बुक्ते तीर्थकरादयः,
त्याह-'मोक्षे' कृत्स्नकर्मक्षयलक्षणे, स्वर्गादौ हि तद् भवदपि नाविनश्वरं नापि निरन्तरमिति, तथाविधसुखलाभोऽपि कथ- मित्याह-सम्यक्त्वज्ञानचारित्राण्येव प्रसिद्धानि, चोऽवधारणे, 'तस्य' मोक्षसुखस्य 'उपायो'निदानं. तथा चफिमित्याह-तेषां' सम्यक्त्वज्ञानचारित्राणां 'साधनाय' निप्पादनाय पुनः, 'रे'? इत्यधर्मामन्त्रणवत् अतिलघुसम्बोधनेऽपि वर्तते, इति साध्वपे क्षया लघुतरश्राद्धसंवोधनेऽत्र द्रष्टव्यं, ततो रे? इति भोः श्राद्धाः! इत्येतदक्ष्यमाणं 'नित्यकृत्यं प्रतिदिनविधेयमनुष्ठानं वर्तते इति, तरकुरुध्वमिति, अथवा नित्यं सर्वदा कृत्यं कार्य, भवद्भिरिति गम्यते, अनुस्वारलोपः प्राकृतत्वादिति, कापि चेइयेति पाठः तत्र, चैत्यानां जिनप्रतिमानां नित्यकृत्यं चैत्यबन्दनपूजनादिकं सार्वदिक विधेयं, तत् कुरुतेति शेषः, तस्यापि सम्यक्त्वविशुद्धिहेतत्वादिति भाव, इति वृत्तार्थः॥४॥
तदेव प्रतिपादयिपुः प्रथमं तावत् तदुपदेशकगुरुसेवामाहसंविग्गसग्गुरुकमागयजुत्तजुत्ती-बीसंतसुत्तपरमत्थविऊ जयंत।
सेवेह धम्मगुरुणो बहुमाणभत्ति-रागेण ताण वयणं च मणे घरेह ॥ ५॥ ... व्याख्या-'संविना' मोक्षाभिलाषुकाः ते च ते सद्गुरवश्च चतुर्दशपूर्वधरप्रभृतयः तेषां 'क्रमः' परिपाटिः संप्रदाय तेनागन शिष्यप्रशिष्यन्यायेनाधीतं, तथा 'युक्ताः' संगताः प्रमाणाबाधिता 'युक्तय' उपपत्तयः तासु 'विश्रान्त' व्यवस्थिते, ततश्च सद्
182
L
i
nuatroies.indan....
..
........amanne...
........

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228