Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
अथ दशमं कुलकम् ।
KHARA
नवमे हि कुलके स्वदर्शन एवाभिनिवेशादिवशा-दुपजातावान्तरमतान्तरनिवृत्त्या भावरूप सन्मार्गनिष्ठत्वमुपदिष्ट, दशमे तु कामादिभावनिषेधेन धर्ममार्गनिश्चलतोपदिश्यत, इत्येवंसम्बद्धस्यास्य नरभवाद्यसुलभलाभे स्वहितधर्मकर्मोंपदेशं वृत्तत्रयेणाह
इत्थुग्गकुग्गहकुसासणभिल्लभीमे, चिंताविसुक्कडकसायमहाभुयंगे । अन्नाणदारुणदवे नवनोकसाय-लल्लक्कसावयगणे भवसंकडिल्ले ॥ १॥ जीवा चउग्गइगया कुलकोडिजोणी-लक्खेसु दुक्खतविया बहुसो भमंति । दीहद्धमेव भवकायठिईहिं धम्म-कम्मक्खमं नरभवाइ न पाउणंति ॥२॥ गंभीरनीरनिहिनट्ठमणि व धम्म-सामग्गिमित्थ समिलाजुगजोगतुल्लं ।
एमेव पाविय हिं पि कहिं चि काग-तालीयनायवसओ सहियं करेह ॥ ३ ॥ व्याख्या-अत्र स्थावरजङ्गमादिपदार्थोपलम्भरूपतया प्रत्यक्षे भवसंकडिल्ये संसारगहने जीवा बहु भ्रमन्तीति संबन्धः, की
129

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228