Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
मतिशयेन भत्काएते एव सम्यग् गुरव इति भावतो चाह्यभक्तिभाजः, तथा 'तत्पधे' कुगुरूपदिष्टमार्गे एव पूर्वोक्ते रक्ताः अन्तरङ्गानुरागवन्तः, तथोभयेऽपि 'अज्ञात श्रुततत्त्वाः' अविदितसिद्धान्तपरमार्थाः, यदि हि ते विदितश्रुततत्त्वा अभविष्यन् , तदा न तथा क्रियावैकल्यं स्वकल्पितक्रियाबहुमानो का तेषामभविष्यत् , अत एव च 'साधुधर्मे आगमाचरणाविशेषप्रतिष्ठितानुष्ठानरूपे उभयेऽपि 'प्रमत्ताः', एके तावन्निद्राविकथाकषायविषयासक्तत्वेन, अपरे तु मिथ्याभिनिवेशवशात् स्वकल्पितक्रियानुरागेण, तथा 'गुरुकुल सद्गुरुजनाधिष्ठितसुसाधुसमूहस्तस्य 'क्रमो' दशविधचक्रवालसामाचारीप्रभृतिकः समाचारः तेन त्यक्ता' वर्जिता, उभयेऽपि प्रमत्तत्वोक्तहेतुद्यादेव,तथा संक्लेशे' क्रूरतया वि(चित्तविप्लवे 'प्रसक्ताः' अत्यन्तप्रतिवद्धाः, एके तावत् सुविहितविद्वेपेणक्रियापरिहारानुचिन्तनेन च, अपरेतु स्वकल्पितक्रियाभिनिवेशेनेति, अहहेति' खेदे, कथं केन प्रकारेण प्रचण्डदशमाश्चर्यमाहात्म्यादिना, किमित्याह-पात्राणि सद्गुणमहामाणिक्यकरण्डकाःतविपरीतानि तु न पात्राणि अपात्राणि सर्वथा विशुद्धसंयभरलानाधारा एवासाधवः, पुंलिंगता प्राकृतत्वात् , 'चः समुच्चये, एवोऽवधारणे, स च योजित एव, 'ही' इत्यपि खेद एव, ख्याति' सुमाधुतया प्रसिद्धिं, 'प्राप्ता लब्धवन्तः, अहहेति (अहहहीति) खेदवाचिपदद्वयोपादानमत्यन्तखेदप्रतिपादनार्थ, महत्कष्टस्थानमेतद् यदेवंविधास्तिरस्कारयोग्या अपि शुद्धसाधुमार्गप्रतिकूलचारित्वेन सुसाधुकीर्तिमामुवन्तीति वृत्तार्थः ॥२२॥
अथ पूर्वोत्तस्वरूपे कुगुराबपि सुगुरुपतिपत्तिं कुर्वतां श्रावकाणां स्वरूपमाहकुगुरुवयणदूढा संसयावत्तछूढा, अइबहुभवरूढातुच्छमिच्छत्तमूढा।
173
AMAR

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228