Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
नवर्म कुलकम् ।
कुलकम् ।
स्यापि मसंभवात् , कपायद्रव्याहतस्य च जलस्य उत्कृष्टश्रावक श्राविकाभिश्च स्वकुटुम्वाद्यर्थमपि विधानादेषणीयस्य तस्य साधू- पानामुचितत्वेन गीतायः संग्रति अभ्यनुज्ञानात् , कदाचित् चतुर्थसिकतिलतन्दुलधावनादेराप अनिषेधात्, तथा सार्द्धहस्तत-
तीयमानकल्यस्य साडहस्तद्वितीयमानस्य पटलकस्यकत्र मीलनान् पट्करप्रमाणकल्पमाचीर्णवन्तो गीतार्थाः, शैवकागीतार्यादीनां धृतिसंहननाल्यत्वेन अमादबाहुल्याच्च, भिक्षाटनादी पात्रप्रावरणादिपटलककार्यस्य तेनैव षट्करप्रमाणेन प्रसाधनात्, पात्रमात्रकातिरिक्तोपकरणग्रहणमपि ऑपग्रहिकस्यातिरिक्तस्यापि ग्रहणात् , तथा च जघन्योत्कृष्टमध्यमौपग्रहिकानन्तरमुक्तम् -"वं चन्नमेवमाई नव संजमनाहगं जइजणस्म । पोहाइरेग गहियं उघगहियं तं पियाणाहि ॥१॥" इत्यादिवचनात्, गीताश्रयणदर्शनाच्च न तद्वर्जनमिति, तथा च न निजमतिकल्पितसामाचार्याचारित्रत्वमिति न तदुपदर्शितमार्गेऽपि भवद्भिरवधातव्यमिति वृत्तार्थः ॥ २१ ॥ | एवं तावत् क्रियाविकटानां लिङ्गिनां स्वप्रकल्पितक्रियाचारिणां मध्यस्यज्ञानिनां च स्वरूपमभिधाय अथ तादृशामेव लामपूजाख्यातीलॊके उपलभ्य सविपादमाह
कुगुरुसु दढभत्ता तप्पहे चेव रत्ता, अमुणियसुयतत्ता साहुधम्म(म्मे)पमत्ता।
गुरुकुलकमचत्ता संकिलेसप्पसत्ता, अहह कहमपत्ता चेव ही खाइपत्ता ॥ २२ ॥ व्यास्या-अइह कथमपात्ररूपा एव ख्याति प्राप्ता इति सम्बन्धः, 'कुगुरुपु' तास्विकज्ञानक्रियाविकलेषु आचार्यादिषु सह
172

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228