Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
द्वादशकुलकम् ।
॥ ८५ ॥
भागे हि क्रियमाणे निर्गुणस्य परिहारे तस्य महान् संताप आपादितो भवति, स च संसारवृद्धये, सर्वभक्तिविधाने तु नामपि भक्तिविधानादवश्यं संसारोच्छेद इति । अयं चायुक्तः तेषामभिप्रायो, यतः पूर्वाचार्यैः पार्श्वस्थादीनां दर्शनस्यापि निषेधेनाष्टादशशीलाङ्गसहस्रधारिष्णामेव वन्दनादिप्रतिपत्तिरभ्यधायि, नाविशेषेण, एवंविधमध्यस्थतायाः तु उपहास्यस्त्वति | तदुक्तम्- "श्रीमद्भिः प्रविचार्यकार्यमखिलं वस्त्वैहिकामुष्मिकम्, ज्ञात्वा दोषगुणांश्च दोषविमुखैः कार्यो गुणेष्वादरः । एवं द्दीष्टयुतिर्भवत्यपरथा संमूच्छिमप्रायता, पीयूषं च विषं च तुल्यमदतां का नाम मध्यस्थता ॥ १ ॥ तस्मादनादरणीया एवंविगण, ते एवं अध्यक्षज्ञानिको मूल्य संपद्य, अनुस्वारलोपः प्राकृतत्वात् किं कुर्वन्तीत्याह इति वक्ष्यमाणप्र कारेण 'आज्ञा' आप्तोपदेशस्तया 'विरुद्ध' विरोधभाक, 'ब्रुवते' भापन्ते, अत एव तत् कुत्सितम् असम्यक्, श्रुतमाणित कुश्रुतं, सुश्रुतमपि वा कुत्सितम सम्यग् बुद्धमवगतं कुबुद्धं, तथा च कुश्रुतं च कुबुद्धं चेति द्वन्द्वः, न हि सुश्रुतस्य सुबुद्धस्य वाताज्ञाविरुद्धत्वं कदाचिदपीति भाव इति वृत्तार्थः ॥ २० ॥
कीदृशाः सन्तः किं च भाषन्त इत्याह-
नियमइकयसामायारिचारितसन्ना, मुसियजलजणोहा सुत्तउत्तिष्णवोहा । यहि चरणड्डा त नन्निति विंता, परपरिभवमत्तुकासमुल्लासयति ॥ २१ ॥ व्याख्या- 'निजमत्या' आत्मीयबुद्ध्या स्वविकल्पेन 'कृता' विहिता 'सामाचारी' साधुकृत्यविशेषरूपा सांप्रतमपि मासकल्प
170
नवमं
कुलकम् ।
९

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228