Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
1
द्वादशकुलकम् ।
॥ ६७ ॥
सर्वथा न तदनुगुणत्वं भजेत्, तथा चोक्तं पृष्ठाङ्गविवरणे- "उग्गतवसंयमचओ पगिफलसाहगस्स वि जियस्स । धम्मविसया (९) वि सुहुमा वि होइ माया अणत्थाय ॥ १ ॥ जह महिस्स महाबलभवम्मि तित्थयरनामबंधेऽवि । तबविसयथो (थे) वमाया जाया जुवइत्तहेउ ति ॥ २ ॥ यदेषमतितिष्धा भाग तसात् परिकर्वा इति तात्पर्यमिति गाथात्रयार्यः ॥ १६ ॥ अथासंतोषरूपस्य लोभस्य दोषमाह
| सयलवसणिक्ककोसो सुहरससोसो जओ अरइपोसो | नासियतोसो तो सो बहुदोसो ही असंतोसो १७
व्याख्या- 'सकलव्यमनैककोशः समस्तचौर्य राज्याश्याद्यापदामेकोऽद्वितीयः 'कोशो' भाण्डागारं समस्तानां तेषां तत्र प्राप्तेः, 'शुभं' कल्याणं सुखं वा प्रमोदः स एत्र 'रसो' जयं तस्य शोष इव शोषो रिक्कीकरणं, तावदेव शुभं सुखं वा यावदस्य सन्तोष इति, तथा चोच्यते - 'संतोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद् धनलुब्धानामितश्चेतश्च धावताम् ||१|| तथा 'नाशिततोपो' ध्वस्तसन्तोषोऽसंतोषो भावाभावयोरिव तयोः परस्परनिषेधात्मकत्वात्, तथा यतः कारणात्, अरतेरसुलस्य पोषो वृद्धिः तद्धेतुत्वात्, 'तो' इति तत् तस्मात् कारणात्, 'स' इति असंतोषो 'वहुदोषः' प्रभूतरागद्वेपमाणिवधादिहेतुत्वात् अनेकानर्थः । 'हीति' खेदे, 'असंतोषो' धनधान्यादिषु अविच्छिन्नतृष्णत्वं वर्त्तत इति, तस्मात् त्याज्य इति तात्पर्य्यमिति गाथार्थः ॥ १७ ॥
अथ लोभानुषतौ नरकानुषक्तिमाहउग्गंत रंगरिउसच्छहम्मि लोहम्मि जेऽणुसज्जति । ते बहुदुहपडिहत्थं हत्थं वंछंति नरयगई ॥ १८ ॥
134
अष्टमं कुलकम् ।
॥ ६७ ॥

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228