Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
द्वादशकुलकम्।
नत्रम
कुलकम् ।
॥८२॥
वकुसकुसीलेहि वट्टए तित्यम्” इति वचनाद् एतावेव तिर्थप्रवर्तकौन शेषास्त्रयः, तद्यदि बकुशकुशीलोचितक्रियाविकलोऽसौ अवगतः, तदा तम् 'उज्झत परिहरत, 'झटिति' शीघ्रं, भोः श्राद्धाः! 'विषविषधरसंसर्गिमिवेति' उपमान, यथा कालकूटस-3 योः संसगों महानर्थहेतुत्वात् परिहियते, एवं साधुवेपधरस्यापि दूरेणोज्झनमेव विधेयं, नतु साधुवेषोऽयमिति पश्चादप्यसौ सेव्यः, यदा चैवं तत्संसर्गोऽप्यपाकृतः, तदा वन्दनं दुरापास्तमेवेति वृत्तार्थः ॥१५॥ यद्यपि संप्रति सुसाधुषु अपूज्यत्वं साधुबेरमात्रधारिषु प्रभूतजनपूज्यत्वं दृश्यते तथापि न तत्रादरो बिधेय इत्याह
जइ वि दुसमदोसा भासरासिप्पसा, जिपमयमुनिसंघो नो तहिपिंह महाघो।
तहवि दसमदुट्ठच्छेरउम्भूयनाम-स्समणगणपहे नो मुज्झियत्वं बुहेहिं ॥ १६ ॥ __ च्याख्या यद्यपीति अभ्युपगमे 'दुःपमाया' अवसर्पिणीपञ्चमारकरूपकालविशेषस्य 'दोषात्' अनर्थकारिसाधुविषयबहुमान
भावलक्षणापराधात् , तथा भस्मराशेस्त्रिंशस्य ग्रहस्य 'प्रवेशात्' वर्षसहस्रद्वयलक्षणस्थित्या एतत्कालस्य व्यापनात्, एतस्माद् ४. दुष्टद्वयमाहात्म्यात् 'जिनमते तीर्थकृद्दर्शने जिनानां वामतः सम्यगाज्ञाकारित्वेन संमतो मुनिसंघः' सुविहितवातो, 'नो'नैव 'इण्हिमिति' इदानी तथा यथा पूर्वतीर्थकृत्काले आसीद् महा? महान अर्घः पूजाविशेषो यस्य स तथा, 'तथापि' एवमपि सति पूज्यसाध्वपमानदर्शनेऽपि सति, नो नैव मोहितव्यं मोहः कर्तव्य इति योगः क्व विषय इत्याह-दशमं च तद्दुष्टाश्चर्य चासंयतपूजालक्षणं तेनोद्भूताः समुत्पन्ना ये 'नामश्रमणा' श्रमणगुणज्ञानादिवैकल्येन नाममात्रेण संज्ञामात्रेणैव श्रमणा।
164

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228