Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 180
________________ हाताभ्यः परिभ्रष्टाः सर्वथा तदननुसारिण इत्यर्थः । दृश्यन्ते केचित् स्वसमयादिविरुद्धमपि देवद्रव्योपभोगमाठपत्यगाह तराशातनादिकं कुर्वाणाः, तथा चोक्तम्-"यत्किंचिद् वितथं यदप्यनुचितं बलोकलोकोत्तरोत्तीणं यद् भवहेतुरेव भविना यच्छ्रास्त्रबाधाकरं । तत्तद् धर्म इति अवम्ति कुधियो मूहासदह मात्रामया सान्ति च हा दुरन्तदशमाश्चर्यस्य विस्फुर्जितम् ॥॥” इति ततः ते स्वसमयादिभ्रष्टा अभिधीयन्ते, तथा 'तुण्डेन' बदनेनागला असत्यासभ्यप्रभूतासंबद्धभाषकत्वेन समधिकाः, स्वसमयादिभिन्नाश्च ते तुण्डार्गलाश्चेति कर्मधारयस्ते च ते 'खलाश्च पैशून्यकारिणश्च ते च ते 'यतयश्च' लिङ्गमात्रधारणेन, न तु भावतस्तेषां राज्यं सर्वत्रास्खलितप्रचारितत्वं तत्र, यथा क्वचित् म्लेच्छनगरादौ तद्राज्ये तत्प्राचुर्ये च सति अम्लेच्छास्तत्र द्विवाः सन्तोऽपि नोपलक्ष्यन्ते, एवमेवंविधोच्खलानां प्राचुर्ये स्वेच्छाचारित्वे च सति अनुच्छंखलाः सुविहिता द्वित्राःगुणिनः सन्तोऽपि नोपलक्ष्यन्ते अनभियुक्तः तेनोक्तम्-न ज्ञायते गुण्यपि ज्ञानादिगुणपात्रमपि स्तोकत्वात् , अ-1 पिविस्मये, कचित् मुणीवीतिपाठः तत्र मुनिरपि सुसंयतोऽपीत्यर्थः, यद्यपि एवं तथापि श्राद्धैरत्यन्ताभियुक्तरन्विष्य गुणिनं + हस्तोकमपि सम्यगवगम्य तस्यैव वचने आदरो विधेय इति भाव, इति वृत्तार्थः ॥ १८॥ एवं तद्राज्ये समुज्जृम्भमाणे भव्यानां महाननर्थः संपद्यते इति सविषादमाहसययमिह जियाणं सोगदोगच्चत्राही-जरमरणभयाई वेरिणो दुन्निवारा । जइ खयकरमेसि कोइ कंखिज्व तत्तं, तहवि हु कुपहदंसी ही दुरंता कुलिंगी ॥ १९॥ 162

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228