Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
नवर्म
द्वादशकुलकम् ।
कुलकम् ।
सरक
॥८३॥
ननु संशुद्धबुद्धिभिर्भवद्भिर्भाव्यमित्युक्तं, सा च संशुद्धा सद्गुणगुरुसंपर्काद् भवति, गुणयांश्च संप्रति दुर्जेय इत्याह--18
अइसयविरहाओ खित्तकालाइदोसा, विगुणबहुलयाए संकिलिटे जणम्मि ।
सपरसमयलोयायारणाभिन्नतुंड-गलखलजइरजे नजए नो गुणीवि ॥ १८ ॥ व्याख्या-सांप्रतमुच्छंखलयतिराज्ये गुणी साधुदुज्ञेय इति योज्यं । कुतः पुनः उच्छंखलयतिराज्यमित्यत्र हेतुचतुटयमाह-'अतिगा' उत्कर्षा अवधिमनाएगायकेवल जानलक्षणा:-तद्वन्तोऽतिशयिनः तेषां, 'विरहात' अभावात् , मसिशयेन हि सम्यग् गुणी साधुञ्जयते इति तज्ज्ञानाभावे भवत्येव उच्छंखलयतिराज्यं ११ तथा क्षेत्र भारत कादाचित्कभायतीर्थकराविसत्पुरुषं, न तु महाविदेह, 'कालश्च' दुःषमारूपो न तु दुःपमसुषमादिः, आदिशब्दाव दशमाश्चर्याविग्रहा, तेषां क्षेत्रकालादीनां 'दोपो' गुणिजनविषयसम्यग्ज्ञानसम्पादनवैमुख्यलक्षणः तस्मात् २ । तथा 'विगता' गुणा ज्ञानचारित्रविनयादयो येषां ते विगुणास्तेषां 'बहुलता' प्राचुर्य ततोऽतितवाहुल्येऽपि प्रायो गुणी न ज्ञायते ३ । तथा स्वभावत
एव 'संक्लिष्टे अतिप्रभूतरागद्वेषादिकलुषितान्तःकरणे 'जने' च प्रचुरलोके, चकारोऽत्र लुप्तो द्रष्टव्यः, एवमपि न सम्यम् । 4 गुणिज्ञानवाञ्छापि भवतीति ४ । एवं घ हेतुचतुष्टयसद्भावे सति, किमित्याह-स्वः स्वकीयो जैनः, परोऽन्यः शा
क्यभौतादिसंबन्धी, ततश्च स्वपरयोः समयः सिद्धान्तः, तथा 'लोकः' शिष्टजन 'आचरणा' गीतार्थबहुश्रुतजमाचरित, दीर्घत्वं प्राकृतत्वात् , ततश्च स्वपरसमयश्च लोकश्चाचरणा च स्वपरसमयलोकाचरणाः ताभ्यो 'भिन्ना' भेदवन्तः पृथगभूताः
166
*RASA%CE

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228