Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 171
________________ द्वादशकुलकम् । ॥ ७९ ॥ चातुर्मासिकपर्वटोचादिप्रवृत्तेर्मुक्तिवैकल्येन गीतार्था परितत्वासंभवात् एवं “तिशि या कहई जाय थुइओ सिसि छोइयाताव तत्थ अणुन्नायं कारणेण परेण वेति" कल्पवचनात् पञ्चदण्डक चैत्यवन्दनापि श्राद्धस्योचितैव न च वाच्यं साध्वा श्रयमेवेदं वचनं यतश्चैत्यवन्दनस्य सम्यक्त्वशुद्धिरेव प्रयोजनं तच्च श्राद्धस्यापि अविशिष्टमेव, संपूर्णचैत्यवन्दननिषेधवचनं च न किंचित् श्रूयते, उपदेशमालायां तु सिद्धान्तोद्धाररूपायाम् "बंदर उभओ कालं पि चेइयाई धयथुई परमो”, इति श्राद्धस्यापि संपूर्णचेत्यत्रन्दनश्रवणात्, तदेवं सर्वमपि सद्गुरुमुखादाकणितमपि विषये योजनीयमिति वृत्तार्यः ॥१०॥ सामान्येनैव लोकं कुरुतेत्युक्तम् अथ तदेव दानादिरूपतया स्पष्टमाह--- अमयमिव मुणंता ताण वृत्तं कुणंता, दलह सबहुमाणं तेसिं भत्तीए दाणं । धरह अकहीलं सोचियं चारु सीलं, भयह तत्रविहाणं भावणं भावणाणं ॥ ११ ॥ व्याख्या - परमानन्द हेतुत्वेनामृतमित्र पीयूपमिवाह्लादकं 'जानाना' मन्यमाना न तु दुष्टराजादेशयत् कटुकं, तेषां सुसाधूनां सम्बन्धि यदुकं वचनं 'तत्कुर्वाणा' विदधानाः सन्तो 'दलयत' वितरत 'सबहुमानं' परमादरे [णान्तरे ]ण तेभ्यः सुसाधुभ्यो 'भक्तया' बाह्यप्रतिपत्तिरूपयाऽपि 'दानं' भक्तपान वस्त्रादिवितरणं, तथा 'धारयत' स्वात्मनि व्यवस्थापयत 'शील' सदाचारं, स्वोचितमात्मानुरूपं सम्यक्त्वाशुत्रतादिरूपं, 'चारु' मनोहरम् इहलोकपरलोकयोः सर्वसम्पत्तिहेतुत्वात् पुनः कीदृशम् ? 'अकृतद्दीलम्' अनापादितात्रज्ञ, शीलवतो हि सर्वत्र माननीयत्वादिति भावः तथा 'भजत' आश्रयत 'तपोविधानम्' अनशनाद्यनु 158 नवमं कुलकम् । ॥ ७५ ॥

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228