Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 174
________________ जिनवरोझमेव लोकस्वभावरूपामभावनैकदेवा जीनम्वरूपभावनमादइह सुहुमनिगोया चेव अब्बावहारी, सुहुमियरइगिंदा बावहारी तसा य ।। सहजसपरिणामा भवभवा य कम्म-गनिगडनिवद्धा ज्झायहिच्चाइ तच्चं ॥ १४ ॥ व्याख्या-इह जगति द्विधा जीवाः मुझमवाइरभावेन, तत्रापि केचिदम्यवहारिणोऽपरे तु व्यवहारिणः, तत्रान्यवहारियस्तावत् ये निमोदवनस्पतिजाति विहायान्यन पृयिव्यादिजात्यन्तरेण कदाचिन्न व्यवाहियन्ते तेऽव्यवहारिणः, के ते? इत्याह-सूक्ष्मनिगोदा एव, अनन्तानां जीवानां साधारणमेकं शरीरं निगोदसंन्नं. निगोदशरीरवन्तो जीवा अपि तदभेदोपचारात् निगोदाः तेऽपि केचित् सूक्ष्मनामकर्मोदयवशात् सूक्ष्मा गोलकरूपा एव, अन्ये तु बादराः कन्दादिरूपाः, तत्र ये मुक्ष्मनिगोदास्ते एवाव्यवहारिणोऽनन्तमपि कालं पुनः पुनः तेषु एवोत्पद्यन्ते, न कदाचिद् पृथिव्यादिभावं त्रसत्वं वा भजन्ते. य एवमागमे श्रूयन्ते-"अधि अर्णता जीवा जेहि न पत्तो तसत्तपरिणामो । उप्पजति चयंति य पुणो वि तत्येव तत्येव त्ति ॥ १॥" यथा निगोदाः सूक्ष्मा वादराश्च, तथा पृधिज्यादयश्चत्वारोऽपि. तत्र सूक्ष्मास्तावत् नि गोदवत् सूक्ष्मनामकर्मोदयाद्, बादरास्नु बादरनामकर्मोदयात् , ते च द्विरूपा अपि व्यवहारिणः, तदुक्तम्-'तुहुमियरइगिदित्ति सूक्ष्माश्चेतरे च प्रस्तावादिह बादरा ये एकेन्द्रियाः स्पर्शनमात्रै केन्द्रियभाजा, तेऽव्यवहारिणः, तथा प्रसाश्च त्रसनामकर्मोदयवन्तः तेच दीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाः, एते सर्वेऽपि व्यवहारिणः, तथा सहजस्वपरिणामा भन्याभच्याश्चेति, सहजः स्वाभा 161

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228