Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
कुलकम् ।
॥७३॥
RAM
संसारसागरे, कीदृशे? 'कुनया' एकान्तवादाः ते एव महामोहहतुत्वात् 'भुजङ्गाः' सर्पा यत्र स तथा तत्र, एतत्प्रसनेनैव नवमं | किंचिन्नयस्वरूपमुच्यते-अनेकधर्मात्मकार्यवाहिका बुद्धिः तावत् प्रमाण, नित्य आत्मा इत्यादी प्रधानोपसर्जनभावेन अनन्ता- कुलकम् । नामपि धर्माणां ग्रहणात् , तद्द्वारायातः पुनरेकधर्मनिष्ठार्थसमर्थनप्रवणः परामशः, शेषधर्मस्वीकारतिरस्कारपरिहारद्वारेण वर्तमानो नयः. म चार्थधर्माणामानन्त्यात् अनन्तभेदोऽपि सर्वसंग्राहिकाभिप्रायपरिकल्पनमुखेन मप्तविधो भवति, तद्यथा- नैगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरू-चभूतनामकोदनादाद, अयपेव स्वाभिग्रतधमावधारणात्मकतया शेषधर्मतिरस्कारेण प्रवर्तमानः कुनयः, नगमादिषु तु आद्याश्चत्वारोऽर्थनयाः शब्दादयस्त्रयोऽपि शब्दनयाः, तन्त्र नैगमस्तावत्
परस्परभिन्नाभिन्नद्रव्यपव्यरूपसामान्यरिशेषात्मक वस्तुनि मामाभ्यविशेषयो-रत्यन्तं भेदमेवाभ्युपगच्छतीति मिथ्याहदष्टिनैयायिकवैशेषिकवत् , तथा संगृह्णाति सर्व वस्तु विशेषरूपपयायप्रतिक्षेपेण सामान्यरूपतया स्वीकरोतीति संग्रहोऽय-10 है मपि यथावस्थितवस्त्वग्राहकत्वात् मिथ्यादृष्टिः सांख्यवत् , तथा व्यवयिते लौकिकरनेनाभिप्रायेणेति व्यवहारोऽयं तु
सामान्यप्रतिक्षेपेणार्थक्रियासमर्थविशेषरूपस्यैव वस्तुत्वेनाभ्युपगमात् मिथ्या दृष्टि-चावाकवत् , तथा ऋजु प्रगुणमतीता-1 हानागतवक्रपरित्यागेन वर्तमानलक्षणवत्तिवस्तु मूत्रयति निष्टङ्कितं गृहातीति ऋजुसूत्रोऽयमपि एकान्तेन श्रणिकत्वाभ्युप-10
गमात् मिथ्यादृष्टिः सौद्धोदनियत् , शब्दादीनां तु त्रयाणामपि क्षणिकार्यवादिना-मयमभिप्रायो-यदुत शब्द एव परमार्थो ॥७३॥ न पुनरर्थः तस्य तत्प्रतीती प्रतीयमानत्वात् , तत्रापि शब्दनय एवं मन्यते-यावन्तो धनयः कस्मिंश्चिदर्ये प्रवत्तन्ते यथे-* न्द्रशक्रपुरन्दरादयः तेषामपि एकोऽों वाच्य इति, अथवा तटस्तटी तटमित्यादिषु लिङ्गभेदात् दाराः कलत्रं भार्येत्यादिषु
146

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228