Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 13
________________ • प्रास्ताविकम् • विहितं तथाविधप्रज्ञाप्रकर्षाऽतिशयाऽऽपादनात् । केचित् कथयन्ति - किमस्ति नाम्नि ? नाम तु केवलम् अक्षरात्मकम् ! परमत्र ‘यशोविजय' इति नाम्नि अपि चमत्कारः दृश्यते । केचन सामान्यरूपेणाऽपि प्रतीयमानाः पदार्थाः परामर्शकर्णिकायां विशिष्टरूपेण विशालदृष्ट्या च आविर्भाविताः इति विहङ्गावलोकनमात्रेणाऽपि गम्यते । यथा मूलरचनायाम् ‘आतम अर्थिनई अर्थि प्राकृत वाणी' (१६/१) इति अस्ति। अत्र ‘इयं कृतिः प्राकृतवाण्या सन्दृब्धा' इति महोपाध्यायाः कथयन्ति। परं कथमिदं प्राकृतं भवितुमर्हेत् ? अत्र तु तद्युगस्य प्रादेशिकी(मारुगुर्जरभाषा)भाषा एव । सामान्यजनैः व्यवह्रियमाणा प्रादेशिकी भाषा प्राकृता भवितुं कथमर्हेत् ? इति प्रश्नः जिज्ञासुचेतसि उदियादेव। अत्र अयं कर्णिकाकारः न केवलम् आगमपाठैः, अपि तु अजैनशास्त्रपाठैरपि समाधत्ते यथा सर्वाः अपि प्रादेशिक्यः भाषाः जनैः व्यवह्रियमाणाः ‘प्राकृतभाषाः' एव । वाग्भटालङ्कार-काव्यादर्श-षड्भाषाचन्द्रिकाप्रभृतिजैनेतरग्रन्थानामपि अत्रार्थे संवादपाठैः अस्याः कृतेः काव्याङ्गत्वमव्याहतमस्तीत्यपि स्फुटं तत्र प्रतिपादितम् । ___ अस्मिन् विभागे केवलं एकविंशतिः गाथाः एव । कृतेः मूलकलेवरमल्पमेव, परमनेन विदुषा स्तबकाधारेण अद्भुतं सविस्तरं विवेचनं विहितम् । तत्राऽपि नवमगाथाकर्णिकायां तु आन्तं मोक्षमार्गः एव प्रकाशितः। ये आराधकाः स्युः, ये मोक्षमार्गकाङ्क्षिणः स्युः, तेषां कृते तु इदं विवेचनं सुधाकुण्डः एव । सर्वेषां विषयाणाम् अंशान् अपि वयमत्र प्रकाशयेम चेदपि लघुपुस्तिका एव स्यात् । अतः पाठकाः स्वयं तत्रैव पश्येयुः पठेयुश्च । सुधायाः कीदृशः आस्वादः इति कथनेन किम् ? विवेचनेन किम् ? स्वयमेव तत्पठनाऽऽस्वादम् अनुभवन्तु मोक्षमार्गं च प्राप्नुवन्तु विचक्षणाः साधकाः। एतत्कृते अस्मै कर्णिकाकाराय विदुषे महात्मने पं. श्रीयशोविजयाय पुनः पुनः शतशः साधुवादान् वितरामः । अन्येऽपि एतादृशाः ग्रन्थाः भाविकाले तेन विरचिताः भवन्तु जैनसाहित्यं च समृद्धं भवतु। न्यायविशारदवर्धमानतपोनिधिपूज्याचार्यश्रीविजयभुवनभानुसूरिविहिते गीतार्थमूर्धन्यपूज्याचार्यश्रीविजयजयघोषसूरिसंवर्धिते अस्मिन् सुविहितसाधुसमुदायोद्याने अयं मुनिः पाटलपुष्पायतां चिरं च श्रुतसौरभं प्रसारयताम् इति कामं काम्यते । आराधनाभवनम्, - पं. मुक्तिचन्द्रविजयः पू. कलापूर्णसूरिमार्गः, पं. मुनिचन्द्रविजयश्च भुजनगरम् (कच्छ), आषा. शु.८, बुधवासरः, दि. २७-६-२०१२.

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 524