________________
• प्रास्ताविकम् • विहितं तथाविधप्रज्ञाप्रकर्षाऽतिशयाऽऽपादनात् । केचित् कथयन्ति - किमस्ति नाम्नि ? नाम तु केवलम् अक्षरात्मकम् ! परमत्र ‘यशोविजय' इति नाम्नि अपि चमत्कारः दृश्यते ।
केचन सामान्यरूपेणाऽपि प्रतीयमानाः पदार्थाः परामर्शकर्णिकायां विशिष्टरूपेण विशालदृष्ट्या च आविर्भाविताः इति विहङ्गावलोकनमात्रेणाऽपि गम्यते । यथा मूलरचनायाम् ‘आतम अर्थिनई अर्थि प्राकृत वाणी' (१६/१) इति अस्ति। अत्र ‘इयं कृतिः प्राकृतवाण्या सन्दृब्धा' इति महोपाध्यायाः कथयन्ति। परं कथमिदं प्राकृतं भवितुमर्हेत् ? अत्र तु तद्युगस्य प्रादेशिकी(मारुगुर्जरभाषा)भाषा एव । सामान्यजनैः व्यवह्रियमाणा प्रादेशिकी भाषा प्राकृता भवितुं कथमर्हेत् ? इति प्रश्नः जिज्ञासुचेतसि उदियादेव। अत्र अयं कर्णिकाकारः न केवलम् आगमपाठैः, अपि तु अजैनशास्त्रपाठैरपि समाधत्ते यथा सर्वाः अपि प्रादेशिक्यः भाषाः जनैः व्यवह्रियमाणाः ‘प्राकृतभाषाः' एव । वाग्भटालङ्कार-काव्यादर्श-षड्भाषाचन्द्रिकाप्रभृतिजैनेतरग्रन्थानामपि अत्रार्थे संवादपाठैः अस्याः कृतेः काव्याङ्गत्वमव्याहतमस्तीत्यपि स्फुटं तत्र प्रतिपादितम् । ___ अस्मिन् विभागे केवलं एकविंशतिः गाथाः एव । कृतेः मूलकलेवरमल्पमेव, परमनेन विदुषा स्तबकाधारेण अद्भुतं सविस्तरं विवेचनं विहितम् । तत्राऽपि नवमगाथाकर्णिकायां तु आन्तं मोक्षमार्गः एव प्रकाशितः। ये आराधकाः स्युः, ये मोक्षमार्गकाङ्क्षिणः स्युः, तेषां कृते तु इदं विवेचनं सुधाकुण्डः एव । सर्वेषां विषयाणाम् अंशान् अपि वयमत्र प्रकाशयेम चेदपि लघुपुस्तिका एव स्यात् । अतः पाठकाः स्वयं तत्रैव पश्येयुः पठेयुश्च । सुधायाः कीदृशः आस्वादः इति कथनेन किम् ? विवेचनेन किम् ? स्वयमेव तत्पठनाऽऽस्वादम् अनुभवन्तु मोक्षमार्गं च प्राप्नुवन्तु विचक्षणाः साधकाः।
एतत्कृते अस्मै कर्णिकाकाराय विदुषे महात्मने पं. श्रीयशोविजयाय पुनः पुनः शतशः साधुवादान् वितरामः । अन्येऽपि एतादृशाः ग्रन्थाः भाविकाले तेन विरचिताः भवन्तु जैनसाहित्यं च समृद्धं भवतु।
न्यायविशारदवर्धमानतपोनिधिपूज्याचार्यश्रीविजयभुवनभानुसूरिविहिते गीतार्थमूर्धन्यपूज्याचार्यश्रीविजयजयघोषसूरिसंवर्धिते अस्मिन् सुविहितसाधुसमुदायोद्याने अयं मुनिः पाटलपुष्पायतां चिरं च श्रुतसौरभं प्रसारयताम् इति कामं काम्यते । आराधनाभवनम्,
- पं. मुक्तिचन्द्रविजयः पू. कलापूर्णसूरिमार्गः,
पं. मुनिचन्द्रविजयश्च भुजनगरम् (कच्छ), आषा. शु.८, बुधवासरः, दि. २७-६-२०१२.