________________
६०२]
[ धर्मसंग्रहः - तृतीयोऽधिकारः च ग्रामवधार्थनिर्गतचौर-जम्बूखादकषट्पुरुषदृष्टान्ताभ्यां ज्ञेयम्, अत्र च तिसृष्वाद्यासु वर्त्तनेनान्त्यासु तिसृष्ववर्त्तनेन चातिचार इति ।
‘प्रतिक्रमामि सप्तभिर्भयस्थानैः ' भयस्थानानि - भयस्याश्रया इह-पर-लोकाऽऽदाना-ऽकस्मादा- ऽऽजीव - मरणाऽश्लोकरूपाः, तत्रेहलोकभयं - सजातीयान्मनुष्यादेर्भयम्, परलोकभयं - परस्मात् तिर्यगादेः, आदानं - धनग्रहणं तद्भयम्, मा चौरादिर्ग्रहीदिति, अकस्मादेव - बाह्यनिमित्तानपेक्षं गृहादिस्थितस्य तमसि वा यद्भयं तदकस्माद्भयम्, आजीविकाभयं निर्द्धनस्य कथं दुर्भिक्षादौ मे निर्वाह : ? इति मरणभया - ऽपकीर्त्तिभये प्रतीते । अतः परं प्रतिक्रमामीति क्रियापदं स्थानपरिगणनं च भगवता सूत्रकृता नोक्ते इति स्वयमवसेये ।
‘अष्टभिर्मदस्थानैः’ जाति-कुल-बल-रूप-तप-ऐश्वर्य-श्रुत-लाभोत्थैः, ‘नवभिर्ब्रह्मचर्यगुप्तिभि:' ब्रह्मरक्षोपायभूताभिर्वसत्यादिभिः चरणसप्ततौ व्याख्यास्यमानाभिः, ‘दशविधे श्रमणधर्मे' क्षान्त्यादिके तत्रैव वक्ष्यमाणे योऽतिचारः कृतः, 'एकादशभिरुपासकप्रतिमाभिः ' श्रावकाभिग्रहविशेषैः श्राद्धधर्माधिकारे उक्ताभिः, एतासु च वितथप्ररूपणाऽश्रद्धानादिनाऽतिचार इति । ‘द्वादशभिभिक्षुप्रतिमाभिः ' साध्वभिग्रहरूपाभिश्चरणसप्ततौ व्याख्यास्यमानाभिः । ‘त्रयोदशभिः क्रियास्थानैः ' क्रिया - कर्मबन्धहेतुश्चेष्टा, तस्याः, स्थानानि - भेदास्तैः, तानि चेमानि - अर्थाय क्रिया १, अनर्थाय क्रिया २, हिंसायै क्रिया ३, अकस्मात्क्रिया ४, दृष्टिविपर्यासक्रिया ५, मृषाक्रिया ६, अदत्तादानक्रिया ७, अध्यात्मक्रिया ८, मानक्रिया ९, अमित्रक्रिया १०, मायाक्रिया ११, लोभक्रिया १२, ईर्यापथिकीक्रिया १३। अत्रानिर्वाहे ग्लानादौ वाऽनेषणीयग्रहणमर्थाय क्रिया १, तदर्थाभावे तद्ग्रहणमनर्थाय क्रिया २, देवगुरुसङ्घप्रत्यनीकानां अथवा सर्पादौ अयमहिंसद्धिनस्ति हिंसिष्यतीति वा हिंसा हिंसायै क्रिया हिंसाक्रिया ३, अन्यस्मै निसृष्टे शरादावन्यघातोऽकस्मात्क्रिया ४, मित्रमप्य-मित्रमित्यचौरमपि चौरमितिकृत्वा हन्तीति दृष्टिविपर्यासक्रिया ५, मृषावादरूपा मृषाक्रिया ६, स्वामि-जीव-गुरु-तीर्थङ्करा - ऽदत्तग्रहणरूपाऽदत्तादानक्रिया ७, कोङ्कणसाधोरिव यदि सुताः सम्प्रति क्षेत्रवल्लराणि ज्वलयन्ति तदा भव्यमित्यादिचिन्तनमध्यात्मक्रिया ८, जात्यादिमदैः परहीलनं मानक्रिया ९, अमित्रक्रिया पित्रादिषु स्वल्पेऽप्यपराधे तीव्रतरदण्डकरणम् १०, कौटिल्येनान्यद्विचिन्त्य वाचाऽन्यदभिधायान्यदाचर्यते यत् सा मायाक्रिया ११, अशुद्धान्नादि गृह्णतो लोभक्रिया १२, ईर्यापथिकी क्रिया त्रिसामयिकी १३ ।
१. P. । मित्रक्रिया - मु० C. । मित्रदोषक्रिया - इति आवश्यकहारिभद्र्यां वृत्तौ प० १०६ ॥
D:\new/d-3.pm5\3rd proof