Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम् [३] धर्मसंग्रहवृत्तिगतोद्धरणानामकाराद्यनुक्रमः ॥]
[८३९ मणवइकाइअविणओ,
महाफलं तहारूवाणं [ ] ४८८ [द.वै.नि./४८वृ.] ७०१ | महारंभयाए महापरिग्गहाए [ ] १२२ मणवयकाइयजोगे, [श्रा.व.भ.प्र.५] ९८ | महाव्रतिसहस्त्रेषु, [ ]
३६५ मणवयकाए गुणिआ, [वि.स./१५] २५४ | महिलासहावो [नि.भा./३५६७] ४७० मणसा होइ चउत्थं, [प.च.] २४९ | महुमहणस्स य वच्छे, [ ] ३४८ मण्डपं चैत्ययात्रायां, [प.प.११/६७] ४२७ महुरं निउणं थोवं, [उ.मा./८०] ६८१ मण्डलि भायण भोयण,
महुरा य सूरसेणो [ओ.नि./५६६] ५५६
[प्र.सू.१/१०२/११६] ४६५ मण्णइ तमेव सच्चं, [वि.वि.६/१४ महेशानुग्रहाद् []
२६१ श्रा.प्र.५९/ध.सं.णी ८१२] ७५ | माणं तु रयत्ताणे, [ओ.नि./७०३] ५७६ मत्तंगाइ तरुवर, [व्य.भा.३/१७७] ७४० | माणुस्सखित्तजाइ, [आ.नि./८३१] ४८१ मत्सरः परसम्पत्त्य- [अ.सं.३/५७९] २०५ माणो अविणयखिसा, [ ] ३०९ मद्यं मासं नवनीतं, [यो.शा.३/६] १३६ | माता पिता कलाचार्य, मद्ये मांसे मधुनि च, [ ]
१२६
[यो.बि./११०] २८८ मध्यमबुद्धेस्त्वीर्या-[ षोड.२/७] ३० माता पिता कलाचार्य, [यो.बि./११०]८१ मध्याह्ने कुसुमैः पूजा, [ पूजा.१०] २३९ मातृष्वस्त्रम्बिका- [नी.शा.] ३६७ मध्येऽशीताविह [द्वा.भा./७९] ६८७ | मानुषक्षेत्रचन्द्रार्क- [द्वा.भा./९९] ६८९ मध्येऽष्टयोजनपिण्डा, [द्वा.भा./११४] ६९० | मानुषोत्तरतः पञ्चाशद्- [द्वा.भा./९८] ६८९ मनोगुप्त्यैषणादानेर्याभिः
मानुष्यकेऽपि दारिद्र्य- [ ] [यो.शा./१/२६] ६७२ मानुष्यमार्यदेशश्च, [यो.शा.४/१०८] ६९० मनोवाक्कायकर्माणि,
मायाइदोसरहिओ, [सं.प्र.आ./२७] ४३८ [यो.शा.४/७४] ६८४ मालतीशतपत्रादि- [प.प.११/७४] ४२८ मनोवाक्कायवस्त्रो- [उ.त./६८] २२७ मालाधराइआण वि, [सं.प्र.दे./१७८] २२९ मन्तं मीलण लिक्खयं [प्र.सा.४३४] २९० मालिंति महिअलं [सं.प्र.श्रा./८२] १२९ मन्त्रः प्रणवपूर्वोऽयं, [यो.शा.८/७१] २१७ मासाइसत्तंता, [पञ्चा.१८/३] ६९२ मन्त्रन्यासश्च तथा, [षोड.७/११] ४४६ | मासे मासे सामाइअंच, मरगयमणिघडिअ- [ ]
२४७
[श्रा.वि./१२वृ.] ४२४ मरणे परलोकाभाव [ध.बि./११८] ४६ | मि त्ति मिउमद्दवत्ते, [आ.नि./६८६] २५३ मलवातयोर्विगन्धो, [ ]
| मिच्छत्तं जमुइन्नं, [ध.सं.णी/७९१] ५९ मलिनस्य यथाऽत्यन्तम्,
मिच्छत्तं वेअतिगं, [प्र.सा./७२१] ७१९ [यो.बि./२२९] ३३ | मिच्छत्तंमि अखीणे, [बृ.क.भा./११७] ५८ महरिहसिज्जारुहणम्मि,
मिच्छत्तपडिक्कमणं, [आ.नि./१०९८] २७६
[आ.नि./१२५१] २०६ महव्वयाइं झाइज्जा, [व्य.भा.१२०] २१९ | मिच्छत्तपडिक्कमणं, [आ.नि./१२५१] ६८
D:\d-p.pm5\3rd proof

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446