Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम्
[८] धर्मसंग्रहवृत्तिगतन्यायादीनामकाराद्यनुक्रमः ॥
१९२
२०७
न्यायादिः
पृ०क्र० अखण्डसूत्रमुच्चारणीयम् ॥
३९२ अप्राप्ते हि शास्त्रमर्थवत् ॥
३४८, ४१४ अविधिकृताद् वरमकृतम् ॥
२०१ आद्यन्तग्रहणे मध्यग्रहणम् ॥
६११ आद्यन्तग्रहणे मध्यस्यापि ग्रहणम् ॥
३७९ उपसर्गेण धात्वर्थः ॥
४९४ कारणापोह्यो विधिरुत्सर्गः, कारणिको विधिरपवादः ॥
४९३ कारणे कार्योपचारः ॥ कार्ये कारणोपचारः ॥
२८७ कुम्भकारचक्रभामकदण्डदृष्टान्तः ॥ क्रिया-क्रियावतोः कथञ्चिदभेदः ॥ ग्रामाभावे तत्सीमाव्यवस्थावत् ॥
३७२ तुलादण्डन्यायः ॥
३९५ द्विर्बद्धं सुबद्धं भवति ॥
३७९ न प्रतिपत्तेरप्रतिपत्तिर्गरीयसी ॥
२०१ न हि व्यापारेण व्यापारिणोऽन्यथासिद्धिः ॥ बुद्धिः कर्मानुसारिणी ॥ भीमो भीमसेन इति न्यायः ॥
२७४, २७५, २७८, ४०० सत्सामीप्ये सद्वत्प्रत्ययो भवति ॥
२७१ समुदायेष्वपि प्रवृत्ताः शब्दा, अनेकधाऽवयवेष्वपि प्रवर्तन्ते ॥ सर्वे धातवः करोत्यर्थेन व्याप्ता ॥
३२७ सामग्री वै जनिका ॥
४१०
४८३
४६५
२६३
D:\d-p.pm5\3rd proof

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446