Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 436
________________ परिशिष्टम् [८] धर्मसंग्रहवृत्तिगतन्यायादीनामकाराद्यनुक्रमः ॥ १९२ २०७ न्यायादिः पृ०क्र० अखण्डसूत्रमुच्चारणीयम् ॥ ३९२ अप्राप्ते हि शास्त्रमर्थवत् ॥ ३४८, ४१४ अविधिकृताद् वरमकृतम् ॥ २०१ आद्यन्तग्रहणे मध्यग्रहणम् ॥ ६११ आद्यन्तग्रहणे मध्यस्यापि ग्रहणम् ॥ ३७९ उपसर्गेण धात्वर्थः ॥ ४९४ कारणापोह्यो विधिरुत्सर्गः, कारणिको विधिरपवादः ॥ ४९३ कारणे कार्योपचारः ॥ कार्ये कारणोपचारः ॥ २८७ कुम्भकारचक्रभामकदण्डदृष्टान्तः ॥ क्रिया-क्रियावतोः कथञ्चिदभेदः ॥ ग्रामाभावे तत्सीमाव्यवस्थावत् ॥ ३७२ तुलादण्डन्यायः ॥ ३९५ द्विर्बद्धं सुबद्धं भवति ॥ ३७९ न प्रतिपत्तेरप्रतिपत्तिर्गरीयसी ॥ २०१ न हि व्यापारेण व्यापारिणोऽन्यथासिद्धिः ॥ बुद्धिः कर्मानुसारिणी ॥ भीमो भीमसेन इति न्यायः ॥ २७४, २७५, २७८, ४०० सत्सामीप्ये सद्वत्प्रत्ययो भवति ॥ २७१ समुदायेष्वपि प्रवृत्ताः शब्दा, अनेकधाऽवयवेष्वपि प्रवर्तन्ते ॥ सर्वे धातवः करोत्यर्थेन व्याप्ता ॥ ३२७ सामग्री वै जनिका ॥ ४१० ४८३ ४६५ २६३ D:\d-p.pm5\3rd proof

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446