Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 411
________________ परिशिष्टम् [३] धर्मसंग्रहवृत्तिगतोद्धरणानामकाराद्यनुक्रमः ॥] [८४१ यच्च तत्समये क्वापि, यात्रोत्सवाने सङ्घन, [प.प.११/६९] ४२७ [द्वा.भा./१२८] ६९१ | यामेव रात्रिं प्रथमा- [ ] ४६५ यज्जिनबिम्बारोपितं [ सङ्घा..] २२७ | यूनो वैदग्ध्यवतः, [ षोड.११/३] ७८ यतिर्ध्यानादियुक्तो यो, ये भक्षयन्त्यन्यपलं, [यो.शा.३/३३] १२८ [हा.अ./५-२] ५१८ | ये लखयन्ति जिनशासन- [उ.त/४०] ४५२ यत्प्रातस्तन्न मध्याह्ने, [यो.शा.४/५७]६८१ | येन येन ह्युपायेन, [यो.शा.४/८१] ६८५ यत्प्रोद्दाममदान्ध- [द्वा.भा./१२९] ६९१ | योगक्षेमकृन्नाथः [ ] २६३ यत्र क्लेशक्षयस्तस्य, [ ] २८३ योगप्रयोगयोश्चाभावात् [प्र.र./२९४] २८३ यत्रान्यत्वं शरीरस्य, [यो.शा.४/७०] ६८३ | योजनलक्षप्रमितात् [ द्वा.भा./८३] ६८८ यदाऽनाभोगादिना योजनलक्षोन्नतिना [द्वा.भा./८१] ६८७ 1 [ध.बि.वृ./यो.शा.वृ.] २०६ यो हि मितं भुङ्क्ते [ ] यदि सत्संगनिरतो, [ ] १४ | यो ह्यभ्युपेतसम्यक्त्वो , यदीयसम्यक्त्वबलात् [अ.द्वा./२१] २११ [आ.वृ.१५५६ गा.] ८३ यदैहिकफलप्राप्ति - [वि.सं.१/२०१] २३७ | यः श्राद्धो मन्यते [यो.बि./२२७] ३३ यद्यपि सकलां योगी, [ ] १२ [र] यद्यप्येषा द्वादशाङ्गी [न.सू./११८] २६१ रंधणखंडणपीसण- [सं.प्र.श्रा./७१] १२५ यद्यस्य सत्कमनुचित- [षोड.७/१०] ४४६ | रक्तीभवन्ति तोयानि, [ ] १३० यद्याहार-शरीरसत्कार रजसास्तक्रारनाल- [द.वै.वृ४/१] १३५ [यो.शा.३/८५वृ.] १५६ | रजस्तमोमयी भक्तिः , यद्वत्तुरगः सत्स्वप्याभरण [वि.सं.१/२०३] २३७ [प्र.र./११४] ६७१ | रज्जुषटके ततः [द्वा.भा./१०५] ६८९ यन्त्र-लाङ्गल-शस्त्र- [यो.शा.३/७७] १४५ । | रत्तो १ दुट्ठो २ मूढो ३, यन्न प्रयान्ति पुरुषाः, [ ] [गा.स./५९५] २७ यन्न प्लावयति क्षिति रत्नप्रभाप्रभृतयः, [द्वा.भा./६३] ६८६ [द्वा.भा./१३०] ६९१ रथाधिरूढां प्रतिमां, [प.प.११/८२] ४२८ यमप्रशमजीवातु-[यो.शा.१/१७वृ.] ५७ | रथोऽथ रथशालायाः, यस्तु वृन्ताककालिङ्ग- [शि.पु.] १३४ [प.प.११/७०] ४२७ यस्तृणमयीमपि कुटी, [ ] २०९ | | रयणाई चउव्वीसं, [सं.प्र.श्रा./५६] १२० यस्तृणमयीमपि कुटीम् [ ] २७० | रयत्ताण भाणधरणा, यस्मात् प्रवर्तकं भुवि, [ षोड.२/१३] ३१ [ओ.नि.भा./१७५ प.व./२८३] ५१५ यस्य त्रिवर्गशून्यानि, [ ] १८ | रयमाइरक्खणट्ठा, [ओ.नि./६९५] ५७४ यस्य त्वनादरः शास्त्रे, [यो.बि./२२८] ३३ | रयहरणंमि जकारं [बृ.वं.भा./२४] ३१७ यस्या सांनिध्यतो भव्या, रयहरणपट्टमेत्ता, [ओ.नि./७२५] ५८१ [प्रा.सा. द्वा.१९] ७६१ | रसाऽसृग्मांसमेदो- [यो.शा.४/७१] ६८३ ३८ D:\d-p.pm5\3rd proof

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446