Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम् [३] धर्मसंग्रहवृत्तिगतोद्धरणानामकाराद्यनुक्रमः ॥]
[८४५ वेयावच्चे खमणे
शुश्रूषा श्रवणं चैव [आ.उ./४३] १७ [आ.नि./६९९उत्त.] ६५३ | शुश्रूषाभावकरणमिति [ध.बि./६४] ३२ वेसा इव गिहवासं, [ध.र./५९] ८६ | शेषाब्धिकोटिकोट्यन्तः, वैनयिकमतं विनय- [ ] १७४
[यो.शा.१/१७व.] ५६ वैरिघातो नरेन्द्रत्वं, [यो.शा.३/७५] १४५ | शोचन्ति स्वजनानन्तं, वैशाखस्थानस्थित- [द्वा.भा./५९] ६८६
_[यो.शा.४/६३] ६८२ वोसट्ठचत्तदेहो, [पञ्चा.१८/६] ६९२ | श्मशानादौ निषद्यायां, व्यक्त्याख्या खल्वेका, [षोड.८/२] ४४७
[यो.शा.३/१५३वृ.] ७२५ व्यक्त्याख्या खल्वेका, [षोड.८/२] २२९
[श्र] व्यवस्थिताः पुनः सर्वे,
श्रद्धालुतां श्राति [सु.अ.६/३] २१४ [द्वा.भा./६८] ६८६ श्रद्धालुभिः सुरवरैः, व्यसनात् पुण्यबुद्ध्या वा,
[त्रिषष्टि.१/५/१००] २४७ [यो.शा.३/११३पू.] १९६ | श्राद्धैः सुगन्धिभिर्द्रव्यैः, व्रतेयत्ता विशीर्येत [ ]
१७७
[प.प.११/७३] ४२८ [श]
श्रीचन्दनं विना नैव, [पूजा.८] २३८ शकटानां तदङ्गानां
श्रीमदर्हत्प्रतिमायाः, [ प.प./११/७१] ४२७ [यो.शा.३/१०३] १९३ | श्रीर्मङ्गलात् प्रभवति, [ ] शकटोक्ष-लुलायोष्ट्र
श्रुतधर्मकथनमिति [ध.बि./९०] ४० [यो.शा.३/१०४] १९३ | श्रूयते किल शाम्बेन, शयनासननिक्षेपा- [यो.शा.१/४४] ६९५ 1 [यो.शा./आं.२५३] १२७ शरीरं देहिनां सर्व-[यो.शा.४/५८] ६८१ | श्रेयोदानादशिवक्षपणाशरीरेण सुगुप्तेन, [यो.शा.४/७७] ६८४
[षोड.१२/२] ४६३ शस्यानीवोषरक्षेत्रे [ ]
श्रोत्रियः श्वपचः स्वामी, शान्तिपानीयं मस्तके [बृ.शा.] २४६
[यो.शा.४/६५] ६८२ शान्तौ श्वेतं तथा पीतं, [पूजा.१५] २३९ | श्लाघ्यं हि चरण-[यो.शा.१/१७वृ.] ५७ शारीरमानसानेवं, [यो.शा.३/१५३वृ.] ७२६ शास्त्रे भक्तिर्जगद्वन्द्यै-[ यो.बि./२३०] ३३ | षष्ठाष्टमादिरूपं, [षोड.२/४] शीतोदकादिभोग [ ]
४८३
1 [स] शुद्धा प्रसिद्धमायान्ति, [ ]
१० | संकप्पो संरंभो, [प्र.सा./१०६०] ६७७ शुद्धाऽत्र वास्तुविद्या- [षोड.६/४] ४४२ | संका कंख विगिच्छा, [प्र.सा./९३३] ७६ शुद्धे बन्धभेदकथनमिति [ध.बिं/१२४] ४७ | संकिख-मक्खिअ- [पिं.वि./७७] ५३३ शुभार्जनाय निर्मिथ्यं, [यो.शा.४/७६ ] ६८४ संकिन्नवराहपदे, [बृ.क.भा./४५२४] ३४५ शुभाशुभायां शय्यायां,
संकेअं चेव अद्धाए, [यो.शा.३/१५३वृ.] ७२५ |
[आ.नि./१५६५] ३२४
D:\d-p.pm5\3rd proof

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446