Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 433
________________ परिशिष्टम् [७] धर्मसंग्रहवृत्तिगतव्याकरणादिविमर्शः ॥] [८६३ 'द्वैतीयीके' "द्वितीये स्वार्थे इकण्" [ श्रीसि० ६-४-१] ॥ [पृ० १९०] 'हानं' हानं चोत्सर्गस्त्याग इतियावत् "ओहाक् त्यागे" [ धातुपाठे २।७३ ] इत्यस्य धातोः ॥ [पृ० २०४] 'अर्हद्भ्यः ' शाब्दिकास्तु अर्हच्छब्दस्यैव प्राकृते रूपत्रयमिच्छन्ति, यदूचुर्तेमसूरयः "उच्चाहति"[श्रीसि०८-२-१११] चकाराददितावपि, तेभ्योऽर्हद्भ्यो नमोऽस्त्विति, नमःशब्द-योगाच्चतुर्थी, "चतुर्थ्याः षष्ठी"[ श्रीसि०८३-१३१] इति प्राकृतसूत्राच्चतुर्थ्याः स्थाने षष्ठी बहुवचनं चाद्वैतव्यवच्छेदनार्हद्बहुत्वख्यापनार्थं, विषयबहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थं च । [पृ० २६०] 'अरिहंतचेइआणं' अर्हतां-पूर्वोक्तस्वरूपाणां चैत्यानि -प्रतिमालक्षणानि अर्हच्चैत्यानि । चित्तमन्तःकरणं तस्य भावः कर्म वा वर्णदृढादित्वाट ट्यण् [ श्रीसि० "वर्णदृढादिभ्यष्ट्यण् वा" ७-१-५९] चैत्यं बहुविषयत्वेन चैत्यानि ।। [पृ० २७०] 'उसभः' ऋषति गच्छति परमपदमिति ऋषभः, "उदृत्वादौ" [ श्रीसि०८-११३१] इत्युत्त्वे उसहो । वृषभ इत्यपि, वर्षति सिञ्चति देशनाजलेन दुःखाग्निना दग्धं जगदिति अस्यान्वर्थः, "वृषभे वा वा" [ श्रीसि० ८-१-१३२] इति वकारेण ऋत उत्त्वे अस्यापि उसहो । [पृ० २७३] 'सम्भवः' सम्भवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, शं सुखं भवत्यस्मिन् स्तुते इति शम्भवो वा, तत्र "शषोः सः" [ श्रीसि० ८-१-२६०] इति सत्वे सम्भवः । [पृ० २७३] 'वासुपूज्यः' वसवो देवविशेषास्तेषां पूज्यो वसुपूज्यः, "प्रज्ञादित्वादणि" [ श्रीसि० प्रज्ञादिभ्योऽण् ७-२-१६५] वासुपूज्यः । तथा गर्भस्थेऽस्मिन् वसु हिरण्यं तेन वासवो राजकुलं पूजितवानिति वासुपूज्यः, वसुपूज्यस्य राज्ञोऽयमिति वा "तस्येदम्" [श्रीसि० ६-३-१६०] इत्यणि वासुपूज्यः ॥ [पृ० २७४] 'मुनिसुव्रतः' मन्यते जगतस्त्रिकालावस्थामिति मुनिः, "मनेरुदेतौ चास्य वा" [श्रीसि० उणादिसू० ६१२] इति इप्रत्यये उपान्तस्योत्त्वं, शोभनानि व्रतान्यस्येति सुव्रतः, मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः ॥ [पृ० २७५] 'नमिः ' परीषहोपसर्गादिनामनाद् "नमेस्तु वा" इति विकल्पेनोपान्त्यस्येकाराभावपक्षे नमिः, तथा गर्भस्थे भगवति परचक्रनपैरपि प्रणतिः कृतेति नमिः ॥ [पृ० २७५] D:\d-p.pm53rd proof

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446