________________
परिशिष्टम् [३] धर्मसंग्रहवृत्तिगतोद्धरणानामकाराद्यनुक्रमः ॥]
[८४१ यच्च तत्समये क्वापि,
यात्रोत्सवाने सङ्घन, [प.प.११/६९] ४२७ [द्वा.भा./१२८] ६९१ | यामेव रात्रिं प्रथमा- [ ] ४६५ यज्जिनबिम्बारोपितं [ सङ्घा..] २२७ | यूनो वैदग्ध्यवतः, [ षोड.११/३] ७८ यतिर्ध्यानादियुक्तो यो,
ये भक्षयन्त्यन्यपलं, [यो.शा.३/३३] १२८ [हा.अ./५-२] ५१८ | ये लखयन्ति जिनशासन- [उ.त/४०] ४५२ यत्प्रातस्तन्न मध्याह्ने, [यो.शा.४/५७]६८१ | येन येन ह्युपायेन, [यो.शा.४/८१] ६८५ यत्प्रोद्दाममदान्ध- [द्वा.भा./१२९] ६९१ | योगक्षेमकृन्नाथः [ ]
२६३ यत्र क्लेशक्षयस्तस्य, [ ] २८३ योगप्रयोगयोश्चाभावात् [प्र.र./२९४] २८३ यत्रान्यत्वं शरीरस्य, [यो.शा.४/७०] ६८३ | योजनलक्षप्रमितात् [ द्वा.भा./८३] ६८८ यदाऽनाभोगादिना
योजनलक्षोन्नतिना [द्वा.भा./८१] ६८७ 1 [ध.बि.वृ./यो.शा.वृ.] २०६ यो हि मितं भुङ्क्ते [ ] यदि सत्संगनिरतो, [ ]
१४ | यो ह्यभ्युपेतसम्यक्त्वो , यदीयसम्यक्त्वबलात् [अ.द्वा./२१] २११
[आ.वृ.१५५६ गा.] ८३ यदैहिकफलप्राप्ति - [वि.सं.१/२०१] २३७ | यः श्राद्धो मन्यते [यो.बि./२२७] ३३ यद्यपि सकलां योगी, [ ] १२
[र] यद्यप्येषा द्वादशाङ्गी [न.सू./११८] २६१ रंधणखंडणपीसण- [सं.प्र.श्रा./७१] १२५ यद्यस्य सत्कमनुचित- [षोड.७/१०] ४४६ | रक्तीभवन्ति तोयानि, [ ] १३० यद्याहार-शरीरसत्कार
रजसास्तक्रारनाल- [द.वै.वृ४/१] १३५ [यो.शा.३/८५वृ.] १५६ | रजस्तमोमयी भक्तिः , यद्वत्तुरगः सत्स्वप्याभरण
[वि.सं.१/२०३] २३७ [प्र.र./११४] ६७१ | रज्जुषटके ततः [द्वा.भा./१०५] ६८९ यन्त्र-लाङ्गल-शस्त्र- [यो.शा.३/७७] १४५ । | रत्तो १ दुट्ठो २ मूढो ३, यन्न प्रयान्ति पुरुषाः, [ ]
[गा.स./५९५] २७ यन्न प्लावयति क्षिति
रत्नप्रभाप्रभृतयः, [द्वा.भा./६३] ६८६ [द्वा.भा./१३०] ६९१ रथाधिरूढां प्रतिमां, [प.प.११/८२] ४२८ यमप्रशमजीवातु-[यो.शा.१/१७वृ.] ५७ | रथोऽथ रथशालायाः, यस्तु वृन्ताककालिङ्ग- [शि.पु.] १३४
[प.प.११/७०] ४२७ यस्तृणमयीमपि कुटी, [ ] २०९ | | रयणाई चउव्वीसं, [सं.प्र.श्रा./५६] १२० यस्तृणमयीमपि कुटीम् [ ] २७० | रयत्ताण भाणधरणा, यस्मात् प्रवर्तकं भुवि, [ षोड.२/१३] ३१ [ओ.नि.भा./१७५ प.व./२८३] ५१५ यस्य त्रिवर्गशून्यानि, [ ]
१८ | रयमाइरक्खणट्ठा, [ओ.नि./६९५] ५७४ यस्य त्वनादरः शास्त्रे, [यो.बि./२२८] ३३ | रयहरणंमि जकारं [बृ.वं.भा./२४] ३१७ यस्या सांनिध्यतो भव्या,
रयहरणपट्टमेत्ता, [ओ.नि./७२५] ५८१ [प्रा.सा. द्वा.१९] ७६१ | रसाऽसृग्मांसमेदो- [यो.शा.४/७१] ६८३
३८
D:\d-p.pm5\3rd proof