________________
परिशिष्टम् [३] धर्मसंग्रहवृत्तिगतोद्धरणानामकाराद्यनुक्रमः ॥]
[८३९ मणवइकाइअविणओ,
महाफलं तहारूवाणं [ ] ४८८ [द.वै.नि./४८वृ.] ७०१ | महारंभयाए महापरिग्गहाए [ ] १२२ मणवयकाइयजोगे, [श्रा.व.भ.प्र.५] ९८ | महाव्रतिसहस्त्रेषु, [ ]
३६५ मणवयकाए गुणिआ, [वि.स./१५] २५४ | महिलासहावो [नि.भा./३५६७] ४७० मणसा होइ चउत्थं, [प.च.] २४९ | महुमहणस्स य वच्छे, [ ] ३४८ मण्डपं चैत्ययात्रायां, [प.प.११/६७] ४२७ महुरं निउणं थोवं, [उ.मा./८०] ६८१ मण्डलि भायण भोयण,
महुरा य सूरसेणो [ओ.नि./५६६] ५५६
[प्र.सू.१/१०२/११६] ४६५ मण्णइ तमेव सच्चं, [वि.वि.६/१४ महेशानुग्रहाद् []
२६१ श्रा.प्र.५९/ध.सं.णी ८१२] ७५ | माणं तु रयत्ताणे, [ओ.नि./७०३] ५७६ मत्तंगाइ तरुवर, [व्य.भा.३/१७७] ७४० | माणुस्सखित्तजाइ, [आ.नि./८३१] ४८१ मत्सरः परसम्पत्त्य- [अ.सं.३/५७९] २०५ माणो अविणयखिसा, [ ] ३०९ मद्यं मासं नवनीतं, [यो.शा.३/६] १३६ | माता पिता कलाचार्य, मद्ये मांसे मधुनि च, [ ]
१२६
[यो.बि./११०] २८८ मध्यमबुद्धेस्त्वीर्या-[ षोड.२/७] ३० माता पिता कलाचार्य, [यो.बि./११०]८१ मध्याह्ने कुसुमैः पूजा, [ पूजा.१०] २३९ मातृष्वस्त्रम्बिका- [नी.शा.] ३६७ मध्येऽशीताविह [द्वा.भा./७९] ६८७ | मानुषक्षेत्रचन्द्रार्क- [द्वा.भा./९९] ६८९ मध्येऽष्टयोजनपिण्डा, [द्वा.भा./११४] ६९० | मानुषोत्तरतः पञ्चाशद्- [द्वा.भा./९८] ६८९ मनोगुप्त्यैषणादानेर्याभिः
मानुष्यकेऽपि दारिद्र्य- [ ] [यो.शा./१/२६] ६७२ मानुष्यमार्यदेशश्च, [यो.शा.४/१०८] ६९० मनोवाक्कायकर्माणि,
मायाइदोसरहिओ, [सं.प्र.आ./२७] ४३८ [यो.शा.४/७४] ६८४ मालतीशतपत्रादि- [प.प.११/७४] ४२८ मनोवाक्कायवस्त्रो- [उ.त./६८] २२७ मालाधराइआण वि, [सं.प्र.दे./१७८] २२९ मन्तं मीलण लिक्खयं [प्र.सा.४३४] २९० मालिंति महिअलं [सं.प्र.श्रा./८२] १२९ मन्त्रः प्रणवपूर्वोऽयं, [यो.शा.८/७१] २१७ मासाइसत्तंता, [पञ्चा.१८/३] ६९२ मन्त्रन्यासश्च तथा, [षोड.७/११] ४४६ | मासे मासे सामाइअंच, मरगयमणिघडिअ- [ ]
२४७
[श्रा.वि./१२वृ.] ४२४ मरणे परलोकाभाव [ध.बि./११८] ४६ | मि त्ति मिउमद्दवत्ते, [आ.नि./६८६] २५३ मलवातयोर्विगन्धो, [ ]
| मिच्छत्तं जमुइन्नं, [ध.सं.णी/७९१] ५९ मलिनस्य यथाऽत्यन्तम्,
मिच्छत्तं वेअतिगं, [प्र.सा./७२१] ७१९ [यो.बि./२२९] ३३ | मिच्छत्तंमि अखीणे, [बृ.क.भा./११७] ५८ महरिहसिज्जारुहणम्मि,
मिच्छत्तपडिक्कमणं, [आ.नि./१०९८] २७६
[आ.नि./१२५१] २०६ महव्वयाइं झाइज्जा, [व्य.भा.१२०] २१९ | मिच्छत्तपडिक्कमणं, [आ.नि./१२५१] ६८
D:\d-p.pm5\3rd proof