Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
[७९७
[द]
१२४/६९८ ११४/६७० १३९/७४५
७३/४६४ १०९/६६३ १५६/७७७ २६/११४
४७/१८५ ६३/३४२
परिशिष्टम् [२] धर्मसंग्रहमूलश्लोकानामकाराद्यनुक्रमः ॥] एषां निरतिचाराणां,
४१/१६८ एषोऽपि गुरुणा सार्द्ध, १४०/७४६ | दिनात्तदिनभुक्तादि[ऐ]
दिव्यमानुषतैरश्चऐहिकामुष्मिकाशंसा- १४८/७५३ दीक्षावय:परिणतो, [औ]
दुर्लभं मानुषं जन्म, औघिकी दशधाख्या च,
८८/४९२ देवगुर्वोर्वन्दनं च, [क]
देशनायामप्रबन्धः, काकादिरक्षणं बाल- १२३/६९७ द्वितीयं कन्यागोभूम्यकानन्दप्पी कैल्बिषकी, १५२/७५८
1 [ध] काले च कालग्रहणं, ९१/४९६ धनधान्यं क्षेत्रवास्तु, कृत्वोपयोगं निर्दोष
९३/५१८ धर्मोपदेशश्रवणम् [ग]
[न] गत्वा गृहेऽथ काले- ६६/४१४
नमस्कारेणावबोधः, गम्भीर ११ श्चाविषादी ८२/४७३
निद्राक्षयेऽङ्गनाऽङ्गानाम् गीतार्था कुलजाऽभ्यस्त- १३७/७३६
निरागोद्वीन्द्रियादीनां, गुरुवन्दनपूर्वं च,
९५/५६१
निशान्त्ययामे जागर्या, गुर्वनुज्ञोपधायोगो,
८४/४७६
निसर्गाद्वाऽधिगमतो, गुर्वादिच्छन्दनापूर्व,
९४/५५५
न्याय्यश्च सति सम्यक्त्वे [च]
[प] चतुर्विकृतयो निन्द्या,
३२/१२६
परविवाहकरणं, चतुर्विधस्याहारस्य,
११७/६७५
परस्वग्रहणाच्चौर्य[ज्ञ]
परिग्रहस्य कृत्स्नस्य ज्ञातशस्त्रपरिज्ञादिस्
१०७/६५७
परिग्रहस्य सर्वस्य, ज्ञानादिपञ्चाचाराणां १२५/६९९
पञ्चातिचाराः सम्यक्त्वे, [त]
पापभीरूकता ख्यातततोऽवबोधश्च गुरोस्
प्रणम्य प्रणताशेष
१०१/६४३ ततोऽसौ नित्यमुद्युक्तः,
प्रतिलिख्य ततः पात्रा१३३/७३३
प्रतिलेखनिका १ पिण्डो तत्र सामान्यतो गेहिधर्मो
प्रभावनोद्धावनयोः, तप:संयमयोगेषु,
१४३/७४९
प्रमादपरिहाराय, तस्मादुक्तगुणाढ्याय, १३२/७३१
प्रमादयोगाद् यत् तस्मिन् प्रायः प्ररोहन्ति, १६/२२
प्ररूपितो जिनैरेवं, ततः स्वाध्याकरणं,
१०३/६४५
प्रश्नः साधुक्रियाख्यानं ततः स्वाध्यायकरणं,
९७/५८८
प्राप्ते चतुर्थयामे तु, तेन व्यापारितेष्वर्थेष्व- १४४/७५०
| प्रेषणा-ऽऽनयने शब्द
६०/२१५ ६७/४१६ २५/११२ ९०/४९५ २२/५६ २१/५४
४६/१८२ २७/११६ २९/११९ ११५/६७१ ४२/१७०
८/७
१/३ ९२/५११ ८९/४९४ १४५/७५० १५४/७६८ १११/६६५ ७०/४५६ ८५/४७६ १०२/६४४ ५६/२०२
D:\d-p.pm5\3rd proof

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446