Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम्
श्लो०/पृ०
१०४/६४५
७५/४६४ १५९/७७९
१३०/७२८
[२] धर्मसंग्रहमूलश्लोकानामकाराद्यनुक्रमः ॥ श्लोकांश:
श्लो०/पृ० | श्लोकांशः [अ]
[इ] अखण्डितव्रतो नित्यं ३, ८०/४७३ | इच्छामिच्छातथाकारा, अजीर्णोऽभोजनं काले
१०/८ | इति विज्ञातसंसारअतिचारालोचनेन,
१२७/७१९ | इत्येष यतिधर्मोऽत्र, अनुयोगगणानुज्ञाप्यनवद्य- १२८/७२८
[ई] अन्योऽन्यानुपघातेन
१३/८
ईदृक्पर्यायनिष्पन्नः, अप्राप्तोऽनुक्तकायादि- १०८/६५८
[] अमी भोजनमाश्रित्य, ५१/१९२ उद्धृताधेषणाभिक्षा, अल्पहास्यादिविकृतिः ८ ७६/४६४
उपशान्तश्च ६ वात्सल्यअसौ द्विधाणु-स्थूलाभ्यां, १२०/६९५
| उपसंपच्चेति जिनैः, अहिंसा सत्यमस्तेयं, ११०/६६५
उपस्थितेऽथ तस्मिंस्तु, [आ]
उपाध्यायपदादीनाआगत्य वसतौ गत्या९६/५६७
[] आद्यसंह[ न ]निनामेव,
ऊर्ध्वाधस्तिर्यगाशासु,
१५०/७५४ आद्यव्रते ह्यतिचारा,
[ए] ११९/६९५ आमगोरससंपृक्तद्विदलं
एतद्गुणवियोगे तु,
३४/१२६ आयोचितव्ययो वेषो,
९/७
एतद्युतं सुगार्हस्थ्यं, आर्यदेशसमुत्पन्नः १, ७२/४६४
एतस्यैव गणानुज्ञा
एतानि भावनाभिश्च, आवश्यककृतिः काल- ९८/५८९
एतैर्विना व्रताचारो, आशातनापरिहारं,
६२/२८९
एनं धर्मं च निखिलं, आहार-तनुसत्कारा
३९/१५५ आहारवस्त्रपात्रादेः
एवं तृतीयेऽदत्तस्य, ४०/१६५
एवं पर्वसु सर्वेषु, आहारस्य परित्यागात्, १५१/७५५
| एवमाराधयन् सामाचारी,
१५७/७७७
८१/४७३ १०५/६४५ १४७/७५१ १४१/७४८
३०/१२३
१३८/७३७
१५/२२ १३४/७३४ ११६/६७१ ५९/२०७
७१/४६३ १२१/६९६
६८/४१८ १०६/६५७
D:\d-p.pm5\3rd proof

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446