Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
७९४]
[धर्मसंग्रहः तस्मादुक्तगुणाढ्याय, देयं सूरिपदं ध्रुवम् । विधिपूर्वं विधिश्चात्र, सामाचार्यां प्रपञ्चितः ॥१३२॥ ततोऽसौ नित्यमुद्युक्तः, कार्ये प्रवचनस्य च । व्याख्यानं कुरुतेऽर्थेभ्यः, सिद्धान्तविधिना खलु ॥१३३॥ एतस्यैव गणानुज्ञाऽन्यस्य वा गुणयोगिनः । गुरुणा विधिना कार्या, गुणयोगी त्वयं मतः ॥१३४॥ सूत्रार्थज्ञः प्रियदृढधर्मा सर्वानुवर्त्तकः । सज्जातिकुलसंपन्नो, गम्भीरो लब्धिमांस्तथा ॥१३५॥ संग्रहोपग्रहपरः, श्रुतरागी कृतक्रियः । एवंविधो गणस्वामी, भणितो जिनसत्तमैः ॥१३६॥ युग्मम् । गीतार्था कुलजाऽभ्यस्तसत्क्रिया पारिणामिकी । गम्भीरोभयतोवृद्धा, स्मृताऽऽर्याऽपि प्रवर्तिनी ॥१३७॥ एतद्गुणवियोगे तु , गणीन्द्रं वा प्रवर्तिनीम् । स्थापयेत् स महापाप, इत्युक्तं पूर्वसूरिभिः ॥१३८॥ दीक्षावय:परिणतो, धृतिमाननुवर्त्तकः । स्वलब्धियोग्यः पीठादिज्ञाता पिण्डैषणादिवित् ॥१३९॥ एषोऽपि गुरुणा सार्द्ध, विहरेद् वा पृथग्गुरोः । तद्दत्तार्हपरिवारोऽन्यथा वा पूर्णकल्पभाक् ॥१४०॥ उपाध्यायपदादीनामप्यनुज्ञैवमेव च । गीतार्थत्वगुणस्तुल्यस्तेषु व्यक्त्या त्वमी क्रमात् ॥१४१॥ सम्यक्त्वज्ञानचारित्रयुगाचार्यपदोचितः । सूत्रार्थविदुपाध्यायो, भवेत् सूत्रस्य वाचकः ॥१४२॥ तपःसंयमयोगेषु , योग्यं यो हि प्रवर्तयेत् । निवर्तयेदयोग्यं च, गणचिन्ती प्रवर्तकः ॥१४३॥ तेन व्यापारितेष्वर्थेष्वनगारांश्च सीदतः । स्थिरीकरोति सच्छक्तिः, स्थविरो भवतीह सः ॥१४४॥ प्रभावनोद्धावनयोः, क्षेत्रोपध्येषणासु च । अविषादी गणावच्छेदकः सूत्रार्थविन्मतः ॥१४५॥ विधिना गुर्वनुज्ञातगण्यादिपदपालनम् । तावद् यावच्च चरमकालो न स्यादुपस्थितः ॥१४६॥
D:\d-p.pm5\3rd proof

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446