Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 399
________________ परिशिष्टम् [३] धर्मसंग्रहवृत्तिगतोद्धरणानामकाराद्यनुक्रमः ॥] [८२९ नमस्कारेणावबोधः [श्रा.कृ.] ४०६ | नातत्त्ववेदिवादः [ध.बि./१०२] ४३ नमु जे अ अईअ [चै.वं.भा./४२] ३७३ | नातिक्षारं न चात्यम्लं, [नी.शा.] ३६७ नमुक्कारेण जहन्ना, [चै.मू.भा./२३] २३२ | नाधोगौरवविगमा- [प्र.र./२९३] २८३ नमो वीअरायाणं [पं.सू./१] ४१४ नामाइयचउब्भेआ, [प.व./६] ४६४ नरनाहो उव्वट्टा, [सं.प्र.श्रा./३६] ११७ | नायगसेवगबुद्धी, [चे.म.भा./४१] २४३ नरविबुहेसरसुक्खं, [ध.सं.णी ८०९ नायागयाणं कप्पणिज्जाणं [ ] १६६ श्रा.प्र./५६,वि.वि.६/११] ७४ | नायाचितं यतीनां यत्, नव सिट्ठि इत्थि [सं.प्र./७९३] ६२७ [यो.शा.३/१५३वृ.] ७२५ नवकारइक्कअक्खर, [र.सं./२] २१८ | नारकदुःखोपवर्णनमिति [ध.बि./८२] ३८ नवकारपोरसीए, [आ.नि./१६११] ३२५ | नारयतिरिअनरामरभवेसु, [ध.सं.णी ८१० नवकारेण जहन्ना, [ ] २३३ वि.विं६/१३श्रा.प.५७] ७४ नवणीओगाहिमए, [आ.नि./१६०२] ३२७ | नार्पणमितरस्य तथा, [षोड.७/३] ४४६ नवनीत-वसा-क्षौद्र नावाए उत्तरिउं, [आ.नि./१५३८] ३८९ [यो.शा.३/१०८] १९५ नासन्ने नाइदूरंमि, [श्रा.दि./८६] ३४२ नवभागकए वत्थे, [प्र.सा./८५१] ५४५ | नासावेधोऽङ्कनं [यो.शा.३/१११] १९६ नवभिस्तिलकैः पूजा, [ पूजा.९] २३८ | नासेइ चोर-सावय- [म.नि.] २१८ नवयोजनशत्यूर्ध्व- [द्वा.भा./६१] ६८६ | नास्ति वासोऽशुभं वा, नवरं से सविसेसं, [हि.मा./२७७] ३५५ [यो.शा.३/१५३वृ.] ७२५ नवस्रोतःस्रवद्विस्त्र- [यो.शा.४/७२] ६८३ | नास्तीह कश्चिद् [ ] नवीनजिनगेहस्य [ ] ४४५ | नास्माकं महती प्रज्ञा, [यो.दृ./४८] २८ नाऊणं इमं संमं, [य.दि./११८] ५११ नाहणचीवरधोअण- [ ] ४१९ नागरीभिरुपक्रान्त- [प.प.११/७८] ४२८ नाऽप्राप्यमभिवाञ्छन्ति [ ] नाणं च दंसणं चेव, [न.प्र./५] ६७ | निअयालयाओ गमणं, नाणं पंचविहं पन्नत्तं, [अनु.सू.१/२] ४८९ [आ.भा.प्र.२३४] ३८९ नाणंमि दंसणंमि य, निक्कंपो काउस्सग्गं तु, [ ] ४५४ [दश.वै.नि./१८१] ३७३ | निग्गंथसिणायाणं [प्र.सा./७३०] ७२२ नाणस्स होइ भागी, [पञ्च./१३५८] ७३७ | निग्गमणमि अ पुच्छा, नाणस्स होइ भागी, [बृ.क.भा./१४५०] ७१४ [वि.भा./३४५९] १५० | निच्चं चिअ जुवइ- [ध्या.श./३५] २१७ नाणाइतिगं तह य [प.कु./२] ३०० निच्छयओ मिच्छत्ती, [ ] नाणादुवग्गहे सइ [ ] ६४७ निच्छयओ सम्मत्तं, [सम्य.प्र./११] ६३ नाणाविहोवगरणं, निच्छयणयस्स चरणाय[द.वै.नि.२५८/सं.प्र.श्रा.६०] १२१ [पञ्चा.११/४५] ७२७ नाणे दंसणचरणे [ द.वै.नि./४८वृ.] ७०० | नित्य एवाधिकारतो- [ध.बिं/११३] ४५ २६१ D:\d-p.pm5\3rd proof

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446