________________
परिशिष्टम् [३] धर्मसंग्रहवृत्तिगतोद्धरणानामकाराद्यनुक्रमः ॥]
[८२९ नमस्कारेणावबोधः [श्रा.कृ.] ४०६ | नातत्त्ववेदिवादः [ध.बि./१०२] ४३ नमु जे अ अईअ [चै.वं.भा./४२] ३७३ | नातिक्षारं न चात्यम्लं, [नी.शा.] ३६७ नमुक्कारेण जहन्ना, [चै.मू.भा./२३] २३२ | नाधोगौरवविगमा- [प्र.र./२९३] २८३ नमो वीअरायाणं [पं.सू./१] ४१४ नामाइयचउब्भेआ, [प.व./६] ४६४ नरनाहो उव्वट्टा, [सं.प्र.श्रा./३६] ११७ | नायगसेवगबुद्धी, [चे.म.भा./४१] २४३ नरविबुहेसरसुक्खं, [ध.सं.णी ८०९ नायागयाणं कप्पणिज्जाणं [ ] १६६
श्रा.प्र./५६,वि.वि.६/११] ७४ | नायाचितं यतीनां यत्, नव सिट्ठि इत्थि [सं.प्र./७९३] ६२७
[यो.शा.३/१५३वृ.] ७२५ नवकारइक्कअक्खर, [र.सं./२] २१८ | नारकदुःखोपवर्णनमिति [ध.बि./८२] ३८ नवकारपोरसीए, [आ.नि./१६११] ३२५ | नारयतिरिअनरामरभवेसु, [ध.सं.णी ८१० नवकारेण जहन्ना, [ ]
२३३
वि.विं६/१३श्रा.प.५७] ७४ नवणीओगाहिमए, [आ.नि./१६०२] ३२७ | नार्पणमितरस्य तथा, [षोड.७/३] ४४६ नवनीत-वसा-क्षौद्र
नावाए उत्तरिउं, [आ.नि./१५३८] ३८९ [यो.शा.३/१०८] १९५ नासन्ने नाइदूरंमि, [श्रा.दि./८६] ३४२ नवभागकए वत्थे, [प्र.सा./८५१] ५४५ | नासावेधोऽङ्कनं [यो.शा.३/१११] १९६ नवभिस्तिलकैः पूजा, [ पूजा.९] २३८ | नासेइ चोर-सावय- [म.नि.] २१८ नवयोजनशत्यूर्ध्व- [द्वा.भा./६१] ६८६ | नास्ति वासोऽशुभं वा, नवरं से सविसेसं, [हि.मा./२७७] ३५५
[यो.शा.३/१५३वृ.] ७२५ नवस्रोतःस्रवद्विस्त्र- [यो.शा.४/७२] ६८३ | नास्तीह कश्चिद् [ ] नवीनजिनगेहस्य [ ]
४४५ | नास्माकं महती प्रज्ञा, [यो.दृ./४८] २८ नाऊणं इमं संमं, [य.दि./११८] ५११ नाहणचीवरधोअण- [ ]
४१९ नागरीभिरुपक्रान्त- [प.प.११/७८] ४२८ नाऽप्राप्यमभिवाञ्छन्ति [ ] नाणं च दंसणं चेव, [न.प्र./५] ६७ | निअयालयाओ गमणं, नाणं पंचविहं पन्नत्तं, [अनु.सू.१/२] ४८९
[आ.भा.प्र.२३४] ३८९ नाणंमि दंसणंमि य,
निक्कंपो काउस्सग्गं तु, [ ] ४५४ [दश.वै.नि./१८१] ३७३ | निग्गंथसिणायाणं [प्र.सा./७३०] ७२२ नाणस्स होइ भागी, [पञ्च./१३५८] ७३७ | निग्गमणमि अ पुच्छा, नाणस्स होइ भागी,
[बृ.क.भा./१४५०] ७१४ [वि.भा./३४५९] १५० | निच्चं चिअ जुवइ- [ध्या.श./३५] २१७ नाणाइतिगं तह य [प.कु./२] ३०० निच्छयओ मिच्छत्ती, [ ] नाणादुवग्गहे सइ [ ]
६४७ निच्छयओ सम्मत्तं, [सम्य.प्र./११] ६३ नाणाविहोवगरणं,
निच्छयणयस्स चरणाय[द.वै.नि.२५८/सं.प्र.श्रा.६०] १२१
[पञ्चा.११/४५] ७२७ नाणे दंसणचरणे [ द.वै.नि./४८वृ.] ७०० | नित्य एवाधिकारतो- [ध.बिं/११३] ४५
२६१
D:\d-p.pm5\3rd proof