________________
७९४]
[धर्मसंग्रहः तस्मादुक्तगुणाढ्याय, देयं सूरिपदं ध्रुवम् । विधिपूर्वं विधिश्चात्र, सामाचार्यां प्रपञ्चितः ॥१३२॥ ततोऽसौ नित्यमुद्युक्तः, कार्ये प्रवचनस्य च । व्याख्यानं कुरुतेऽर्थेभ्यः, सिद्धान्तविधिना खलु ॥१३३॥ एतस्यैव गणानुज्ञाऽन्यस्य वा गुणयोगिनः । गुरुणा विधिना कार्या, गुणयोगी त्वयं मतः ॥१३४॥ सूत्रार्थज्ञः प्रियदृढधर्मा सर्वानुवर्त्तकः । सज्जातिकुलसंपन्नो, गम्भीरो लब्धिमांस्तथा ॥१३५॥ संग्रहोपग्रहपरः, श्रुतरागी कृतक्रियः । एवंविधो गणस्वामी, भणितो जिनसत्तमैः ॥१३६॥ युग्मम् । गीतार्था कुलजाऽभ्यस्तसत्क्रिया पारिणामिकी । गम्भीरोभयतोवृद्धा, स्मृताऽऽर्याऽपि प्रवर्तिनी ॥१३७॥ एतद्गुणवियोगे तु , गणीन्द्रं वा प्रवर्तिनीम् । स्थापयेत् स महापाप, इत्युक्तं पूर्वसूरिभिः ॥१३८॥ दीक्षावय:परिणतो, धृतिमाननुवर्त्तकः । स्वलब्धियोग्यः पीठादिज्ञाता पिण्डैषणादिवित् ॥१३९॥ एषोऽपि गुरुणा सार्द्ध, विहरेद् वा पृथग्गुरोः । तद्दत्तार्हपरिवारोऽन्यथा वा पूर्णकल्पभाक् ॥१४०॥ उपाध्यायपदादीनामप्यनुज्ञैवमेव च । गीतार्थत्वगुणस्तुल्यस्तेषु व्यक्त्या त्वमी क्रमात् ॥१४१॥ सम्यक्त्वज्ञानचारित्रयुगाचार्यपदोचितः । सूत्रार्थविदुपाध्यायो, भवेत् सूत्रस्य वाचकः ॥१४२॥ तपःसंयमयोगेषु , योग्यं यो हि प्रवर्तयेत् । निवर्तयेदयोग्यं च, गणचिन्ती प्रवर्तकः ॥१४३॥ तेन व्यापारितेष्वर्थेष्वनगारांश्च सीदतः । स्थिरीकरोति सच्छक्तिः, स्थविरो भवतीह सः ॥१४४॥ प्रभावनोद्धावनयोः, क्षेत्रोपध्येषणासु च । अविषादी गणावच्छेदकः सूत्रार्थविन्मतः ॥१४५॥ विधिना गुर्वनुज्ञातगण्यादिपदपालनम् । तावद् यावच्च चरमकालो न स्यादुपस्थितः ॥१४६॥
D:\d-p.pm5\3rd proof