________________
[७९५
परिशिष्टम् [१] धर्मसंग्रहमूलश्लोकाः ॥]
उपस्थितेऽथ तस्मिंस्तु , सम्यग्संलेखनाकृतिः । सा चोत्कृष्टादिभेदेन, त्रिविधा गदिता जिनैः ॥१४७॥ ऐहिकामुष्मिकाशंसाऽऽशंसा जीवितकालयोः । निदानं चेत्यतिचारा, मताः संलेखनाव्रते ॥१४८॥ मरणस्याभ्युद्यतस्य, प्रपत्तिर्विधिना ततः । तदप्युक्तं पादपोपगमनादित्रिभेदकम् ॥१४९॥ आद्यसंह[ न ]निनामेव, तत्रादिममचेष्टने । इङ्गिनीमरणं चेष्टावतामाहारवर्जनात् ॥१५०॥ आहारस्य परित्यागात् , सर्वस्य त्रिविधस्य वा । भवेद् भक्तपरिज्ञाख्यं, द्विधा सपरिकर्मणाम् ॥१५१॥ युग्मम् । कान्दपी कैल्बिषिकी चाभियोगिक्यासुरी तथा । सांमोही चेति पञ्चानां, भावनानां विवर्जनम् ॥१५२॥ सापेक्षयतिधर्मोऽयं, परार्थकरणादिना । तीर्थप्रवृत्तिहेतुत्वाद् वर्णितः शिवसौख्यदः ॥१५३॥ प्रमादपरिहाराय, महासामर्थ्यसंभवे । कृतार्थानां निरपेक्षयतिधर्मोऽतिसुन्दरः ॥१५४॥ स चाल्पोपधिता, सूत्रगुरुतोगविहारिता । अपवादपरित्यागः, शरीरेऽप्रतिकर्मता ॥१५५॥ देशनायामप्रबन्धः, सर्वदा चाप्रमत्तता । ऊर्ध्वस्थानं च बाहुल्याच्छुभध्यानैकतानता ॥१५६॥ उद्धृताद्येषणाभिक्षा, क्षेत्रे षड्भागकल्पिते । गमनं नियते काले, तुर्ये यामे त्ववस्थितिः ॥१५७॥ संक्षेपान्निरपेक्षाणां, यतीनां धर्म ईरितः । अत्युग्रकर्मदहनो, गहनोग्रविहारतः ॥१५८॥ इत्येष यतिधर्मोऽत्र, द्विविधोऽपि निरूपितः । ततः कात्स्येन धर्मस्य, सिद्धिमाप निरूपणम् ॥१५९॥
D:\d-p.pm5\3rd proof