________________
[७९७
[द]
१२४/६९८ ११४/६७० १३९/७४५
७३/४६४ १०९/६६३ १५६/७७७ २६/११४
४७/१८५ ६३/३४२
परिशिष्टम् [२] धर्मसंग्रहमूलश्लोकानामकाराद्यनुक्रमः ॥] एषां निरतिचाराणां,
४१/१६८ एषोऽपि गुरुणा सार्द्ध, १४०/७४६ | दिनात्तदिनभुक्तादि[ऐ]
दिव्यमानुषतैरश्चऐहिकामुष्मिकाशंसा- १४८/७५३ दीक्षावय:परिणतो, [औ]
दुर्लभं मानुषं जन्म, औघिकी दशधाख्या च,
८८/४९२ देवगुर्वोर्वन्दनं च, [क]
देशनायामप्रबन्धः, काकादिरक्षणं बाल- १२३/६९७ द्वितीयं कन्यागोभूम्यकानन्दप्पी कैल्बिषकी, १५२/७५८
1 [ध] काले च कालग्रहणं, ९१/४९६ धनधान्यं क्षेत्रवास्तु, कृत्वोपयोगं निर्दोष
९३/५१८ धर्मोपदेशश्रवणम् [ग]
[न] गत्वा गृहेऽथ काले- ६६/४१४
नमस्कारेणावबोधः, गम्भीर ११ श्चाविषादी ८२/४७३
निद्राक्षयेऽङ्गनाऽङ्गानाम् गीतार्था कुलजाऽभ्यस्त- १३७/७३६
निरागोद्वीन्द्रियादीनां, गुरुवन्दनपूर्वं च,
९५/५६१
निशान्त्ययामे जागर्या, गुर्वनुज्ञोपधायोगो,
८४/४७६
निसर्गाद्वाऽधिगमतो, गुर्वादिच्छन्दनापूर्व,
९४/५५५
न्याय्यश्च सति सम्यक्त्वे [च]
[प] चतुर्विकृतयो निन्द्या,
३२/१२६
परविवाहकरणं, चतुर्विधस्याहारस्य,
११७/६७५
परस्वग्रहणाच्चौर्य[ज्ञ]
परिग्रहस्य कृत्स्नस्य ज्ञातशस्त्रपरिज्ञादिस्
१०७/६५७
परिग्रहस्य सर्वस्य, ज्ञानादिपञ्चाचाराणां १२५/६९९
पञ्चातिचाराः सम्यक्त्वे, [त]
पापभीरूकता ख्यातततोऽवबोधश्च गुरोस्
प्रणम्य प्रणताशेष
१०१/६४३ ततोऽसौ नित्यमुद्युक्तः,
प्रतिलिख्य ततः पात्रा१३३/७३३
प्रतिलेखनिका १ पिण्डो तत्र सामान्यतो गेहिधर्मो
प्रभावनोद्धावनयोः, तप:संयमयोगेषु,
१४३/७४९
प्रमादपरिहाराय, तस्मादुक्तगुणाढ्याय, १३२/७३१
प्रमादयोगाद् यत् तस्मिन् प्रायः प्ररोहन्ति, १६/२२
प्ररूपितो जिनैरेवं, ततः स्वाध्याकरणं,
१०३/६४५
प्रश्नः साधुक्रियाख्यानं ततः स्वाध्यायकरणं,
९७/५८८
प्राप्ते चतुर्थयामे तु, तेन व्यापारितेष्वर्थेष्व- १४४/७५०
| प्रेषणा-ऽऽनयने शब्द
६०/२१५ ६७/४१६ २५/११२ ९०/४९५ २२/५६ २१/५४
४६/१८२ २७/११६ २९/११९ ११५/६७१ ४२/१७०
८/७
१/३ ९२/५११ ८९/४९४ १४५/७५० १५४/७६८ १११/६६५ ७०/४५६ ८५/४७६ १०२/६४४ ५६/२०२
D:\d-p.pm5\3rd proof