Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिहारविशुद्धिस्वरूपम् - श्लो० १५४ ॥ ]
[ ७७३
परिहारविशुद्धिप्रतिपत्तिश्च तीर्थकृतस्तत्पार्श्वगृहीततत्तपसश्च समीपे भवति, नान्यस्य पार्श्वे । *ऐतदर्थसङ्ग्राहिकाश्चेमा गाथा: -
“परिहारिआण उ तवो, जहन्न मज्झो तहेव उक्कोसो । सहवासकाले, भणिओ धीरेहिं पत्तेअं ॥ १ ॥ तत्थ जहन्नो गिम्हे, चउत्थं छट्टं तु होइ मज्झिमओ । अट्ठममिह उक्कोसो, इत्तो सिसिरे पवक्खामि ॥२॥ सिसिरे उ जहन्नाइ, छट्टाईदसमचरमगो होइ । वासासु अट्टमाई- बारसपज्जंतगो ओ ॥३॥ पारणगे आयामं, पंचसु अगहो दोसुभिग्गहो भिक्खे |
पट्टि वि अणुदिण, करिंति एमेव आयामं ॥४॥ एवं छम्मासतवं, चरिउ परिहारिआ अणुचरत्तं । अणुचरगे परिहारिपयट्ठि जाव छम्मासा ॥५॥ कप्पट्ठिओ वि एवं, छम्मासतवं करेइ सेसाउ । अणुपरिहारिगभावं वयंति कप्पट्ठिगत्तं च ॥६॥ एवं सो अट्ठारस-मासपमाणो उ वन्निओ कप्पो । संखेवओ विसेसो, विसेससुत्ताओ णायव्वो ॥७॥ कप्पसमत्तीइ तयं, जिणकप्पं वा उविंति गच्छं वा । पडिवज्जमाणगा पुण, जिणस्सगासे पवज्जंति ॥८॥ तित्थयरसमीवे वा, सेवगस्स पासे व न उण अण्णस्स । एएसिं जं चरणं, परिहारविशुद्धगं तं तु " ॥ ९ ॥ [ ] इति ।* एतत्प्ररूपणार्थं विंशतिद्वाराणि दर्श्यन्ते ।
३
तत्र क्षेत्रद्वारे जन्मतः सद्भावतश्च पञ्चसु भरतेष्वैरवतेषु च संहरणं तु नास्ति १ । कालद्वारेऽवसर्पिण्यां तृतीये तुर्ये चाऽरके जन्म, सद्भावश्च पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सद्भावस्तृतीये चतुर्थे वा, तुर्यारकप्रतिभागे काले न संभवत्येव,
१. `पार्श्वे गृ° C.P. ॥ २. P. । * * चिह्नद्वयमध्यवर्तीपाठः मु० C. नास्ति ॥ ३. P प्रतेः पाठभेददर्शनार्थं ३१० तमपत्रे द्वितीयटिप्पणे द्रष्टव्यम् ॥ ४. P. C. । वाऽरके - मु० ॥ ५. P.C. I °भागकाले- मु० ॥
D:\new/d-3.pm5\ 3rd proof

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446