________________
परिहारविशुद्धिस्वरूपम् - श्लो० १५४ ॥ ]
[ ७७३
परिहारविशुद्धिप्रतिपत्तिश्च तीर्थकृतस्तत्पार्श्वगृहीततत्तपसश्च समीपे भवति, नान्यस्य पार्श्वे । *ऐतदर्थसङ्ग्राहिकाश्चेमा गाथा: -
“परिहारिआण उ तवो, जहन्न मज्झो तहेव उक्कोसो । सहवासकाले, भणिओ धीरेहिं पत्तेअं ॥ १ ॥ तत्थ जहन्नो गिम्हे, चउत्थं छट्टं तु होइ मज्झिमओ । अट्ठममिह उक्कोसो, इत्तो सिसिरे पवक्खामि ॥२॥ सिसिरे उ जहन्नाइ, छट्टाईदसमचरमगो होइ । वासासु अट्टमाई- बारसपज्जंतगो ओ ॥३॥ पारणगे आयामं, पंचसु अगहो दोसुभिग्गहो भिक्खे |
पट्टि वि अणुदिण, करिंति एमेव आयामं ॥४॥ एवं छम्मासतवं, चरिउ परिहारिआ अणुचरत्तं । अणुचरगे परिहारिपयट्ठि जाव छम्मासा ॥५॥ कप्पट्ठिओ वि एवं, छम्मासतवं करेइ सेसाउ । अणुपरिहारिगभावं वयंति कप्पट्ठिगत्तं च ॥६॥ एवं सो अट्ठारस-मासपमाणो उ वन्निओ कप्पो । संखेवओ विसेसो, विसेससुत्ताओ णायव्वो ॥७॥ कप्पसमत्तीइ तयं, जिणकप्पं वा उविंति गच्छं वा । पडिवज्जमाणगा पुण, जिणस्सगासे पवज्जंति ॥८॥ तित्थयरसमीवे वा, सेवगस्स पासे व न उण अण्णस्स । एएसिं जं चरणं, परिहारविशुद्धगं तं तु " ॥ ९ ॥ [ ] इति ।* एतत्प्ररूपणार्थं विंशतिद्वाराणि दर्श्यन्ते ।
३
तत्र क्षेत्रद्वारे जन्मतः सद्भावतश्च पञ्चसु भरतेष्वैरवतेषु च संहरणं तु नास्ति १ । कालद्वारेऽवसर्पिण्यां तृतीये तुर्ये चाऽरके जन्म, सद्भावश्च पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सद्भावस्तृतीये चतुर्थे वा, तुर्यारकप्रतिभागे काले न संभवत्येव,
१. `पार्श्वे गृ° C.P. ॥ २. P. । * * चिह्नद्वयमध्यवर्तीपाठः मु० C. नास्ति ॥ ३. P प्रतेः पाठभेददर्शनार्थं ३१० तमपत्रे द्वितीयटिप्पणे द्रष्टव्यम् ॥ ४. P. C. । वाऽरके - मु० ॥ ५. P.C. I °भागकाले- मु० ॥
D:\new/d-3.pm5\ 3rd proof