Book Title: Dharma Sangraha Part 2
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 332
________________ भक्तपरिज्ञासामाचारी-श्लो० १५२॥] [७६१ ___ न च कन्दर्पादिकरणस्य यथावादत्वमेवेति वाच्यं, चारित्रे कन्दर्पादिवादस्य क्वापि सूत्रेऽश्रवणात् , तस्मात् कन्दर्पादिसेवनमपि चारित्रवादविराधकमेवेति। एवं निश्चयनयेनैतदुक्तं, किन्त्वसंख्येयानि संयमस्थानानि तारतम्यभेदेन येन चरणेऽपि भणितान्यागमे तज्जातिभेदेन तेन कारणेन न कश्चिद्दोषः, कन्दर्पादौ तथाविधसंयमस्थानभावादिति। तस्मादेतासां भावनानां विशेषेण त्यागोऽनशनिना कर्त्तव्यः, पूर्वभावितानामपि सतीनां पश्चात्तापादियोगेन भावसारेणेति कृतं प्रसङ्गेन। अत्र भक्तपरिज्ञायां च विस्तरतो विधिः सामाचारीतोऽवसेयः । स चायम् - "गंधा १ संघो २ चिइ ३ संति ४, सासणा ५ खित्त ६ भवण ७ सव्वसुरा ८ । सक्कत्थय ९ संतिथुत्ता १०-राहणदेवी चउज्जोआ ११ ॥१॥ सोही १२ खामण १३ संमं १४, समइय १५ वय १६ तिन्नि मंगलालावा १७ । चउसरण १८ नमो १९ अणसण २०, वास २१ थुइ २२ णुसट्ठि २३ उववूहा २४" ॥२॥ [प्राचीनसामाचारी द्वार१९] तत्र प्रथमं गुरुरुत्तमार्थाराधनार्थं वासानभिमन्त्र्य ग्लानस्य शिरसि क्षिपति, ततः प्रतिमासद्भावे चतुर्विधसङ्घसमन्वितो गुरुग्र्लानेन समम् अधिकृतदेवस्तुतिभिर्देवान् वन्दते, ततः शान्तिनाथकायोत्सर्गः १ शासनदेवता २ क्षेत्रदेवता ३ भवनदेवता ४ समस्तवैयावृत्यकराणां ५ शक्रस्तवपाठ: शान्तिस्तवपाठ: आराधनादेवताराधनार्थं कायोत्सर्गः 'लोगस्सुज्जोयगरे' चतुष्टयचिन्तनम् । पारयित्वा - "यस्याः सांनिध्यतो भव्या, वाञ्छितार्थप्रसाधकाः । श्रीमदाराधनादेवी, विघ्नव्रातापहाऽस्तु वः" ॥१॥ [ प्रा.सा.द्वा./१९] इति । स्तुतिदानं तदनु गुरुनिषद्यायामुपविश्य बालकालात् ग्लानमालोचनां दापयति । तओ - "जे मे जाणंति जिणा, अवराहा जेसु जेसु ठाणेसु। तेऽहं आलोएउं, उवट्ठिओ सव्वभावेणं ॥१॥[प्रा.सा.द्वा./१९] छउमत्थो मूढमणो, कित्तियमित्तं पि संभरइ जीवो। जं च न समरामि अहं, मिच्छा मे दुक्कडं तस्स ॥२॥ [ प्रा.सा.द्वा./१९] जं जं मणेण बद्धं जं जं वायाए भासिअंपावं । काएण य जं च कयं, मिच्छा मि दुक्कडं तस्स ॥३॥ [ प्रा.सा.द्वा./१९] हा दट्टकयं हा दद्र कारिअं अणुमयं पि हा दुटुं। अंतो अंतो डज्झइ, हिययं पच्छाणुतावेणं ॥४॥[प्रा.सा.द्वा./१९] १. L.P.C. | कराणां-मु०॥ D:\new/d-3.pm5\3rd proof

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446