________________
भक्तपरिज्ञासामाचारी-श्लो० १५२॥]
[७६१ ___ न च कन्दर्पादिकरणस्य यथावादत्वमेवेति वाच्यं, चारित्रे कन्दर्पादिवादस्य क्वापि सूत्रेऽश्रवणात् , तस्मात् कन्दर्पादिसेवनमपि चारित्रवादविराधकमेवेति। एवं निश्चयनयेनैतदुक्तं, किन्त्वसंख्येयानि संयमस्थानानि तारतम्यभेदेन येन चरणेऽपि भणितान्यागमे तज्जातिभेदेन तेन कारणेन न कश्चिद्दोषः, कन्दर्पादौ तथाविधसंयमस्थानभावादिति। तस्मादेतासां भावनानां विशेषेण त्यागोऽनशनिना कर्त्तव्यः, पूर्वभावितानामपि सतीनां पश्चात्तापादियोगेन भावसारेणेति कृतं प्रसङ्गेन। अत्र भक्तपरिज्ञायां च विस्तरतो विधिः सामाचारीतोऽवसेयः । स चायम् - "गंधा १ संघो २ चिइ ३ संति ४, सासणा ५ खित्त ६ भवण ७ सव्वसुरा ८ । सक्कत्थय ९ संतिथुत्ता १०-राहणदेवी चउज्जोआ ११ ॥१॥ सोही १२ खामण १३ संमं १४, समइय १५ वय १६ तिन्नि मंगलालावा १७ । चउसरण १८ नमो १९ अणसण २०, वास २१ थुइ २२ णुसट्ठि २३ उववूहा २४" ॥२॥
[प्राचीनसामाचारी द्वार१९] तत्र प्रथमं गुरुरुत्तमार्थाराधनार्थं वासानभिमन्त्र्य ग्लानस्य शिरसि क्षिपति, ततः प्रतिमासद्भावे चतुर्विधसङ्घसमन्वितो गुरुग्र्लानेन समम् अधिकृतदेवस्तुतिभिर्देवान् वन्दते, ततः शान्तिनाथकायोत्सर्गः १ शासनदेवता २ क्षेत्रदेवता ३ भवनदेवता ४ समस्तवैयावृत्यकराणां ५ शक्रस्तवपाठ: शान्तिस्तवपाठ: आराधनादेवताराधनार्थं कायोत्सर्गः 'लोगस्सुज्जोयगरे' चतुष्टयचिन्तनम् । पारयित्वा - "यस्याः सांनिध्यतो भव्या, वाञ्छितार्थप्रसाधकाः । श्रीमदाराधनादेवी, विघ्नव्रातापहाऽस्तु वः" ॥१॥ [ प्रा.सा.द्वा./१९] इति ।
स्तुतिदानं तदनु गुरुनिषद्यायामुपविश्य बालकालात् ग्लानमालोचनां दापयति । तओ - "जे मे जाणंति जिणा, अवराहा जेसु जेसु ठाणेसु। तेऽहं आलोएउं, उवट्ठिओ सव्वभावेणं ॥१॥[प्रा.सा.द्वा./१९] छउमत्थो मूढमणो, कित्तियमित्तं पि संभरइ जीवो। जं च न समरामि अहं, मिच्छा मे दुक्कडं तस्स ॥२॥ [ प्रा.सा.द्वा./१९] जं जं मणेण बद्धं जं जं वायाए भासिअंपावं । काएण य जं च कयं, मिच्छा मि दुक्कडं तस्स ॥३॥ [ प्रा.सा.द्वा./१९] हा दट्टकयं हा दद्र कारिअं अणुमयं पि हा दुटुं। अंतो अंतो डज्झइ, हिययं पच्छाणुतावेणं ॥४॥[प्रा.सा.द्वा./१९]
१. L.P.C. | कराणां-मु०॥
D:\new/d-3.pm5\3rd proof